तिङन्तावली बन्ध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबध्नाति बध्नीतः बध्नन्ति
मध्यमबध्नासि बध्नीथः बध्नीथ
उत्तमबध्नामि बध्नीवः बध्नीमः


आत्मनेपदेएकद्विबहु
प्रथमबध्नीते बध्नाते बध्नते
मध्यमबध्नीषे बध्नाथे बध्नीध्वे
उत्तमबध्ने बध्नीवहे बध्नीमहे


कर्मणिएकद्विबहु
प्रथमबध्यते बध्येते बध्यन्ते
मध्यमबध्यसे बध्येथे बध्यध्वे
उत्तमबध्ये बध्यावहे बध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबध्नात् अबध्नीताम् अबध्नन्
मध्यमअबध्नाः अबध्नीतम् अबध्नीत
उत्तमअबध्नाम् अबध्नीव अबध्नीम


आत्मनेपदेएकद्विबहु
प्रथमअबध्नीत अबध्नाताम् अबध्नत
मध्यमअबध्नीथाः अबध्नाथाम् अबध्नीध्वम्
उत्तमअबध्नि अबध्नीवहि अबध्नीमहि


कर्मणिएकद्विबहु
प्रथमअबध्यत अबध्येताम् अबध्यन्त
मध्यमअबध्यथाः अबध्येथाम् अबध्यध्वम्
उत्तमअबध्ये अबध्यावहि अबध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबध्नीयात् बध्नीयाताम् बध्नीयुः
मध्यमबध्नीयाः बध्नीयातम् बध्नीयात
उत्तमबध्नीयाम् बध्नीयाव बध्नीयाम


आत्मनेपदेएकद्विबहु
प्रथमबध्नीत बध्नीयाताम् बध्नीरन्
मध्यमबध्नीथाः बध्नीयाथाम् बध्नीध्वम्
उत्तमबध्नीय बध्नीवहि बध्नीमहि


कर्मणिएकद्विबहु
प्रथमबध्येत बध्येयाताम् बध्येरन्
मध्यमबध्येथाः बध्येयाथाम् बध्येध्वम्
उत्तमबध्येय बध्येवहि बध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबध्नातु बध्नीताम् बध्नन्तु
मध्यमबधान बध्नीतम् बध्नीत
उत्तमबध्नानि बध्नाव बध्नाम


आत्मनेपदेएकद्विबहु
प्रथमबध्नीताम् बध्नाताम् बध्नताम्
मध्यमबध्नीष्व बध्नाथाम् बध्नीध्वम्
उत्तमबध्नै बध्नावहै बध्नामहै


कर्मणिएकद्विबहु
प्रथमबध्यताम् बध्येताम् बध्यन्ताम्
मध्यमबध्यस्व बध्येथाम् बध्यध्वम्
उत्तमबध्यै बध्यावहै बध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभन्त्स्यति बन्धिष्यति भन्त्स्यतः बन्धिष्यतः भन्त्स्यन्ति बन्धिष्यन्ति
मध्यमभन्त्स्यसि बन्धिष्यसि भन्त्स्यथः बन्धिष्यथः भन्त्स्यथ बन्धिष्यथ
उत्तमभन्त्स्यामि बन्धिष्यामि भन्त्स्यावः बन्धिष्यावः भन्त्स्यामः बन्धिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभन्त्स्यते बन्धिष्यते भन्त्स्येते बन्धिष्येते भन्त्स्यन्ते बन्धिष्यन्ते
मध्यमभन्त्स्यसे बन्धिष्यसे भन्त्स्येथे बन्धिष्येथे भन्त्स्यध्वे बन्धिष्यध्वे
उत्तमभन्त्स्ये बन्धिष्ये भन्त्स्यावहे बन्धिष्यावहे भन्त्स्यामहे बन्धिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअभन्त्स्यत् अबन्धिष्यत् अभन्त्स्यताम् अबन्धिष्यताम् अभन्त्स्यन् अबन्धिष्यन्
मध्यमअभन्त्स्यः अबन्धिष्यः अभन्त्स्यतम् अबन्धिष्यतम् अभन्त्स्यत अबन्धिष्यत
उत्तमअभन्त्स्यम् अबन्धिष्यम् अभन्त्स्याव अबन्धिष्याव अभन्त्स्याम अबन्धिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअभन्त्स्यत अबन्धिष्यत अभन्त्स्येताम् अबन्धिष्येताम् अभन्त्स्यन्त अबन्धिष्यन्त
मध्यमअभन्त्स्यथाः अबन्धिष्यथाः अभन्त्स्येथाम् अबन्धिष्येथाम् अभन्त्स्यध्वम् अबन्धिष्यध्वम्
उत्तमअभन्त्स्ये अबन्धिष्ये अभन्त्स्यावहि अबन्धिष्यावहि अभन्त्स्यामहि अबन्धिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमबन्धिता बन्द्धा बन्धितारौ बन्द्धारौ बन्धितारः बन्द्धारः
मध्यमबन्धितासि बन्द्धासि बन्धितास्थः बन्द्धास्थः बन्धितास्थ बन्द्धास्थ
उत्तमबन्धितास्मि बन्द्धास्मि बन्धितास्वः बन्द्धास्वः बन्धितास्मः बन्द्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबन्ध बबन्धतुः बबन्धुः
मध्यमबबन्धिथ बबन्धथुः बबन्ध
उत्तमबबन्ध बबन्धिव बबन्धिम


आत्मनेपदेएकद्विबहु
प्रथमबबन्धे बबन्धाते बबन्धिरे
मध्यमबबन्धिषे बबन्धाथे बबन्धिध्वे
उत्तमबबन्धे बबन्धिवहे बबन्धिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअभान्त्सीत् अबान्द्धाम् अभान्त्सुः
मध्यमअभान्त्सीः अबान्द्धम् अबान्द्ध
उत्तमअभान्त्सम् अभान्त्स्व अभान्त्स्म


आत्मनेपदेएकद्विबहु
प्रथमअबन्द्ध अभन्त्साताम् अभन्त्सत
मध्यमअबन्द्धाः अभन्त्साथाम् अबन्द्ध्वम्
उत्तमअभन्त्सि अभन्त्स्वहि अभन्त्स्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबध्यात् बध्यास्ताम् बध्यासुः
मध्यमबध्याः बध्यास्तम् बध्यास्त
उत्तमबध्यासम् बध्यास्व बध्यास्म

कृदन्त

क्त
बद्ध m. n. बद्धा f.

क्तवतु
बद्धवत् m. n. बद्धवती f.

शतृ
बध्नत् m. n. बध्नती f.

शानच्
बध्नान m. n. बध्नाना f.

शानच् कर्मणि
बध्यमान m. n. बध्यमाना f.

लुडादेश पर
भन्त्स्यत् m. n. भन्त्स्यन्ती f.

लुडादेश पर
बन्धिष्यत् m. n. बन्धिष्यन्ती f.

लुडादेश आत्म
बन्धिष्यमाण m. n. बन्धिष्यमाणा f.

लुडादेश आत्म
भन्त्स्यमान m. n. भन्त्स्यमाना f.

यत्
बन्द्धव्य m. n. बन्द्धव्या f.

तव्य
बन्धितव्य m. n. बन्धितव्या f.

यत्
बन्ध्य m. n. बन्ध्या f.

अनीयर्
बन्धनीय m. n. बन्धनीया f.

लिडादेश पर
बबन्ध्वस् m. n. बबन्धुषी f.

लिडादेश आत्म
बबन्धान m. n. बबन्धाना f.

अव्यय

तुमुन्
बन्धितुम्

तुमुन्
बन्द्धुम्

क्त्वा
बद्ध्वा

ल्यप्
॰बध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमबन्धयति बन्धयतः बन्धयन्ति
मध्यमबन्धयसि बन्धयथः बन्धयथ
उत्तमबन्धयामि बन्धयावः बन्धयामः


आत्मनेपदेएकद्विबहु
प्रथमबन्धयते बन्धयेते बन्धयन्ते
मध्यमबन्धयसे बन्धयेथे बन्धयध्वे
उत्तमबन्धये बन्धयावहे बन्धयामहे


कर्मणिएकद्विबहु
प्रथमबन्ध्यते बन्ध्येते बन्ध्यन्ते
मध्यमबन्ध्यसे बन्ध्येथे बन्ध्यध्वे
उत्तमबन्ध्ये बन्ध्यावहे बन्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबन्धयत् अबन्धयताम् अबन्धयन्
मध्यमअबन्धयः अबन्धयतम् अबन्धयत
उत्तमअबन्धयम् अबन्धयाव अबन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअबन्धयत अबन्धयेताम् अबन्धयन्त
मध्यमअबन्धयथाः अबन्धयेथाम् अबन्धयध्वम्
उत्तमअबन्धये अबन्धयावहि अबन्धयामहि


कर्मणिएकद्विबहु
प्रथमअबन्ध्यत अबन्ध्येताम् अबन्ध्यन्त
मध्यमअबन्ध्यथाः अबन्ध्येथाम् अबन्ध्यध्वम्
उत्तमअबन्ध्ये अबन्ध्यावहि अबन्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबन्धयेत् बन्धयेताम् बन्धयेयुः
मध्यमबन्धयेः बन्धयेतम् बन्धयेत
उत्तमबन्धयेयम् बन्धयेव बन्धयेम


आत्मनेपदेएकद्विबहु
प्रथमबन्धयेत बन्धयेयाताम् बन्धयेरन्
मध्यमबन्धयेथाः बन्धयेयाथाम् बन्धयेध्वम्
उत्तमबन्धयेय बन्धयेवहि बन्धयेमहि


कर्मणिएकद्विबहु
प्रथमबन्ध्येत बन्ध्येयाताम् बन्ध्येरन्
मध्यमबन्ध्येथाः बन्ध्येयाथाम् बन्ध्येध्वम्
उत्तमबन्ध्येय बन्ध्येवहि बन्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबन्धयतु बन्धयताम् बन्धयन्तु
मध्यमबन्धय बन्धयतम् बन्धयत
उत्तमबन्धयानि बन्धयाव बन्धयाम


आत्मनेपदेएकद्विबहु
प्रथमबन्धयताम् बन्धयेताम् बन्धयन्ताम्
मध्यमबन्धयस्व बन्धयेथाम् बन्धयध्वम्
उत्तमबन्धयै बन्धयावहै बन्धयामहै


कर्मणिएकद्विबहु
प्रथमबन्ध्यताम् बन्ध्येताम् बन्ध्यन्ताम्
मध्यमबन्ध्यस्व बन्ध्येथाम् बन्ध्यध्वम्
उत्तमबन्ध्यै बन्ध्यावहै बन्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबन्धयिष्यति बन्धयिष्यतः बन्धयिष्यन्ति
मध्यमबन्धयिष्यसि बन्धयिष्यथः बन्धयिष्यथ
उत्तमबन्धयिष्यामि बन्धयिष्यावः बन्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबन्धयिष्यते बन्धयिष्येते बन्धयिष्यन्ते
मध्यमबन्धयिष्यसे बन्धयिष्येथे बन्धयिष्यध्वे
उत्तमबन्धयिष्ये बन्धयिष्यावहे बन्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबन्धयिता बन्धयितारौ बन्धयितारः
मध्यमबन्धयितासि बन्धयितास्थः बन्धयितास्थ
उत्तमबन्धयितास्मि बन्धयितास्वः बन्धयितास्मः

कृदन्त

क्त
बन्धित m. n. बन्धिता f.

क्तवतु
बन्धितवत् m. n. बन्धितवती f.

शतृ
बन्धयत् m. n. बन्धयन्ती f.

शानच्
बन्धयमान m. n. बन्धयमाना f.

शानच् कर्मणि
बन्ध्यमान m. n. बन्ध्यमाना f.

लुडादेश पर
बन्धयिष्यत् m. n. बन्धयिष्यन्ती f.

लुडादेश आत्म
बन्धयिष्यमाण m. n. बन्धयिष्यमाणा f.

यत्
बन्ध्य m. n. बन्ध्या f.

अनीयर्
बन्धनीय m. n. बन्धनीया f.

तव्य
बन्धयितव्य m. n. बन्धयितव्या f.

अव्यय

तुमुन्
बन्धयितुम्

क्त्वा
बन्धयित्वा

ल्यप्
॰बन्ध्य

लिट्
बन्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria