सुबन्तावली ?बन्धिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबन्धिष्यन्ती बन्धिष्यन्त्यौ बन्धिष्यन्त्यः
सम्बोधनम्बन्धिष्यन्ति बन्धिष्यन्त्यौ बन्धिष्यन्त्यः
द्वितीयाबन्धिष्यन्तीम् बन्धिष्यन्त्यौ बन्धिष्यन्तीः
तृतीयाबन्धिष्यन्त्या बन्धिष्यन्तीभ्याम् बन्धिष्यन्तीभिः
चतुर्थीबन्धिष्यन्त्यै बन्धिष्यन्तीभ्याम् बन्धिष्यन्तीभ्यः
पञ्चमीबन्धिष्यन्त्याः बन्धिष्यन्तीभ्याम् बन्धिष्यन्तीभ्यः
षष्ठीबन्धिष्यन्त्याः बन्धिष्यन्त्योः बन्धिष्यन्तीनाम्
सप्तमीबन्धिष्यन्त्याम् बन्धिष्यन्त्योः बन्धिष्यन्तीषु

समास बन्धिष्यन्ति बन्धिष्यन्ती

अव्यय ॰बन्धिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria