सुबन्तावली ?बन्धयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबन्धयत् बन्धयन्ती बन्धयती बन्धयन्ति
सम्बोधनम्बन्धयत् बन्धयन्ती बन्धयती बन्धयन्ति
द्वितीयाबन्धयत् बन्धयन्ती बन्धयती बन्धयन्ति
तृतीयाबन्धयता बन्धयद्भ्याम् बन्धयद्भिः
चतुर्थीबन्धयते बन्धयद्भ्याम् बन्धयद्भ्यः
पञ्चमीबन्धयतः बन्धयद्भ्याम् बन्धयद्भ्यः
षष्ठीबन्धयतः बन्धयतोः बन्धयताम्
सप्तमीबन्धयति बन्धयतोः बन्धयत्सु

अव्यय ॰बन्धयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria