सुबन्तावली ?बन्धिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबन्धिष्यमाणः बन्धिष्यमाणौ बन्धिष्यमाणाः
सम्बोधनम्बन्धिष्यमाण बन्धिष्यमाणौ बन्धिष्यमाणाः
द्वितीयाबन्धिष्यमाणम् बन्धिष्यमाणौ बन्धिष्यमाणान्
तृतीयाबन्धिष्यमाणेन बन्धिष्यमाणाभ्याम् बन्धिष्यमाणैः बन्धिष्यमाणेभिः
चतुर्थीबन्धिष्यमाणाय बन्धिष्यमाणाभ्याम् बन्धिष्यमाणेभ्यः
पञ्चमीबन्धिष्यमाणात् बन्धिष्यमाणाभ्याम् बन्धिष्यमाणेभ्यः
षष्ठीबन्धिष्यमाणस्य बन्धिष्यमाणयोः बन्धिष्यमाणानाम्
सप्तमीबन्धिष्यमाणे बन्धिष्यमाणयोः बन्धिष्यमाणेषु

समास बन्धिष्यमाण

अव्यय ॰बन्धिष्यमाणम् ॰बन्धिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria