सुबन्तावली ?बन्धयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाबन्धयिष्यन्ती बन्धयिष्यन्त्यौ बन्धयिष्यन्त्यः
सम्बोधनम्बन्धयिष्यन्ति बन्धयिष्यन्त्यौ बन्धयिष्यन्त्यः
द्वितीयाबन्धयिष्यन्तीम् बन्धयिष्यन्त्यौ बन्धयिष्यन्तीः
तृतीयाबन्धयिष्यन्त्या बन्धयिष्यन्तीभ्याम् बन्धयिष्यन्तीभिः
चतुर्थीबन्धयिष्यन्त्यै बन्धयिष्यन्तीभ्याम् बन्धयिष्यन्तीभ्यः
पञ्चमीबन्धयिष्यन्त्याः बन्धयिष्यन्तीभ्याम् बन्धयिष्यन्तीभ्यः
षष्ठीबन्धयिष्यन्त्याः बन्धयिष्यन्त्योः बन्धयिष्यन्तीनाम्
सप्तमीबन्धयिष्यन्त्याम् बन्धयिष्यन्त्योः बन्धयिष्यन्तीषु

समास बन्धयिष्यन्ति बन्धयिष्यन्ती

अव्यय ॰बन्धयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria