सुबन्तावली ?बन्धयत्

Roma

पुमान्एकद्विबहु
प्रथमाबन्धयन् बन्धयन्तौ बन्धयन्तः
सम्बोधनम्बन्धयन् बन्धयन्तौ बन्धयन्तः
द्वितीयाबन्धयन्तम् बन्धयन्तौ बन्धयतः
तृतीयाबन्धयता बन्धयद्भ्याम् बन्धयद्भिः
चतुर्थीबन्धयते बन्धयद्भ्याम् बन्धयद्भ्यः
पञ्चमीबन्धयतः बन्धयद्भ्याम् बन्धयद्भ्यः
षष्ठीबन्धयतः बन्धयतोः बन्धयताम्
सप्तमीबन्धयति बन्धयतोः बन्धयत्सु

समास बन्धयत्

अव्यय ॰बन्धयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria