सुबन्तावली ?बबन्धान

Roma

पुमान्एकद्विबहु
प्रथमाबबन्धानः बबन्धानौ बबन्धानाः
सम्बोधनम्बबन्धान बबन्धानौ बबन्धानाः
द्वितीयाबबन्धानम् बबन्धानौ बबन्धानान्
तृतीयाबबन्धानेन बबन्धानाभ्याम् बबन्धानैः बबन्धानेभिः
चतुर्थीबबन्धानाय बबन्धानाभ्याम् बबन्धानेभ्यः
पञ्चमीबबन्धानात् बबन्धानाभ्याम् बबन्धानेभ्यः
षष्ठीबबन्धानस्य बबन्धानयोः बबन्धानानाम्
सप्तमीबबन्धाने बबन्धानयोः बबन्धानेषु

समास बबन्धान

अव्यय ॰बबन्धानम् ॰बबन्धानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria