सुबन्तावली ?बन्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबन्धयिष्यमाणः बन्धयिष्यमाणौ बन्धयिष्यमाणाः
सम्बोधनम्बन्धयिष्यमाण बन्धयिष्यमाणौ बन्धयिष्यमाणाः
द्वितीयाबन्धयिष्यमाणम् बन्धयिष्यमाणौ बन्धयिष्यमाणान्
तृतीयाबन्धयिष्यमाणेन बन्धयिष्यमाणाभ्याम् बन्धयिष्यमाणैः बन्धयिष्यमाणेभिः
चतुर्थीबन्धयिष्यमाणाय बन्धयिष्यमाणाभ्याम् बन्धयिष्यमाणेभ्यः
पञ्चमीबन्धयिष्यमाणात् बन्धयिष्यमाणाभ्याम् बन्धयिष्यमाणेभ्यः
षष्ठीबन्धयिष्यमाणस्य बन्धयिष्यमाणयोः बन्धयिष्यमाणानाम्
सप्तमीबन्धयिष्यमाणे बन्धयिष्यमाणयोः बन्धयिष्यमाणेषु

समास बन्धयिष्यमाण

अव्यय ॰बन्धयिष्यमाणम् ॰बन्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria