Conjugation tables of añc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstañcayāmi añcayāvaḥ añcayāmaḥ
Secondañcayasi añcayathaḥ añcayatha
Thirdañcayati añcayataḥ añcayanti


MiddleSingularDualPlural
Firstañcaye añcayāvahe añcayāmahe
Secondañcayase añcayethe añcayadhve
Thirdañcayate añcayete añcayante


PassiveSingularDualPlural
Firstacye acyāvahe acyāmahe
Secondacyase acyethe acyadhve
Thirdacyate acyete acyante


Imperfect

ActiveSingularDualPlural
Firstāñcayam āñcayāva āñcayāma
Secondāñcayaḥ āñcayatam āñcayata
Thirdāñcayat āñcayatām āñcayan


MiddleSingularDualPlural
Firstāñcaye āñcayāvahi āñcayāmahi
Secondāñcayathāḥ āñcayethām āñcayadhvam
Thirdāñcayata āñcayetām āñcayanta


PassiveSingularDualPlural
Firstācye ācyāvahi ācyāmahi
Secondācyathāḥ ācyethām ācyadhvam
Thirdācyata ācyetām ācyanta


Optative

ActiveSingularDualPlural
Firstañcayeyam añcayeva añcayema
Secondañcayeḥ añcayetam añcayeta
Thirdañcayet añcayetām añcayeyuḥ


MiddleSingularDualPlural
Firstañcayeya añcayevahi añcayemahi
Secondañcayethāḥ añcayeyāthām añcayedhvam
Thirdañcayeta añcayeyātām añcayeran


PassiveSingularDualPlural
Firstacyeya acyevahi acyemahi
Secondacyethāḥ acyeyāthām acyedhvam
Thirdacyeta acyeyātām acyeran


Imperative

ActiveSingularDualPlural
Firstañcayāni añcayāva añcayāma
Secondañcaya añcayatam añcayata
Thirdañcayatu añcayatām añcayantu


MiddleSingularDualPlural
Firstañcayai añcayāvahai añcayāmahai
Secondañcayasva añcayethām añcayadhvam
Thirdañcayatām añcayetām añcayantām


PassiveSingularDualPlural
Firstacyai acyāvahai acyāmahai
Secondacyasva acyethām acyadhvam
Thirdacyatām acyetām acyantām


Future

ActiveSingularDualPlural
Firstañcayiṣyāmi añcayiṣyāvaḥ añcayiṣyāmaḥ
Secondañcayiṣyasi añcayiṣyathaḥ añcayiṣyatha
Thirdañcayiṣyati añcayiṣyataḥ añcayiṣyanti


MiddleSingularDualPlural
Firstañcayiṣye añcayiṣyāvahe añcayiṣyāmahe
Secondañcayiṣyase añcayiṣyethe añcayiṣyadhve
Thirdañcayiṣyate añcayiṣyete añcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstañcayitāsmi añcayitāsvaḥ añcayitāsmaḥ
Secondañcayitāsi añcayitāsthaḥ añcayitāstha
Thirdañcayitā añcayitārau añcayitāraḥ

Participles

Past Passive Participle
acita m. n. acitā f.

Past Active Participle
acitavat m. n. acitavatī f.

Present Active Participle
añcayat m. n. añcayantī f.

Present Middle Participle
añcayamāna m. n. añcayamānā f.

Present Passive Participle
acyamāna m. n. acyamānā f.

Future Active Participle
añcayiṣyat m. n. añcayiṣyantī f.

Future Middle Participle
añcayiṣyamāṇa m. n. añcayiṣyamāṇā f.

Future Passive Participle
añcayitavya m. n. añcayitavyā f.

Future Passive Participle
acya m. n. acyā f.

Future Passive Participle
acanīya m. n. acanīyā f.

Indeclinable forms

Infinitive
añcayitum

Absolutive
acayitvā

Absolutive
-acya

Periphrastic Perfect
añcayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstañcayāmi añcayāvaḥ añcayāmaḥ
Secondañcayasi añcayathaḥ añcayatha
Thirdañcayati añcayataḥ añcayanti


MiddleSingularDualPlural
Firstañcaye añcayāvahe añcayāmahe
Secondañcayase añcayethe añcayadhve
Thirdañcayate añcayete añcayante


PassiveSingularDualPlural
Firstañcye añcyāvahe añcyāmahe
Secondañcyase añcyethe añcyadhve
Thirdañcyate añcyete añcyante


Imperfect

ActiveSingularDualPlural
Firstāñcayam āñcayāva āñcayāma
Secondāñcayaḥ āñcayatam āñcayata
Thirdāñcayat āñcayatām āñcayan


MiddleSingularDualPlural
Firstāñcaye āñcayāvahi āñcayāmahi
Secondāñcayathāḥ āñcayethām āñcayadhvam
Thirdāñcayata āñcayetām āñcayanta


PassiveSingularDualPlural
Firstāñcye āñcyāvahi āñcyāmahi
Secondāñcyathāḥ āñcyethām āñcyadhvam
Thirdāñcyata āñcyetām āñcyanta


Optative

ActiveSingularDualPlural
Firstañcayeyam añcayeva añcayema
Secondañcayeḥ añcayetam añcayeta
Thirdañcayet añcayetām añcayeyuḥ


MiddleSingularDualPlural
Firstañcayeya añcayevahi añcayemahi
Secondañcayethāḥ añcayeyāthām añcayedhvam
Thirdañcayeta añcayeyātām añcayeran


PassiveSingularDualPlural
Firstañcyeya añcyevahi añcyemahi
Secondañcyethāḥ añcyeyāthām añcyedhvam
Thirdañcyeta añcyeyātām añcyeran


Imperative

ActiveSingularDualPlural
Firstañcayāni añcayāva añcayāma
Secondañcaya añcayatam añcayata
Thirdañcayatu añcayatām añcayantu


MiddleSingularDualPlural
Firstañcayai añcayāvahai añcayāmahai
Secondañcayasva añcayethām añcayadhvam
Thirdañcayatām añcayetām añcayantām


PassiveSingularDualPlural
Firstañcyai añcyāvahai añcyāmahai
Secondañcyasva añcyethām añcyadhvam
Thirdañcyatām añcyetām añcyantām


Future

ActiveSingularDualPlural
Firstañcayiṣyāmi añcayiṣyāvaḥ añcayiṣyāmaḥ
Secondañcayiṣyasi añcayiṣyathaḥ añcayiṣyatha
Thirdañcayiṣyati añcayiṣyataḥ añcayiṣyanti


MiddleSingularDualPlural
Firstañcayiṣye añcayiṣyāvahe añcayiṣyāmahe
Secondañcayiṣyase añcayiṣyethe añcayiṣyadhve
Thirdañcayiṣyate añcayiṣyete añcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstañcayitāsmi añcayitāsvaḥ añcayitāsmaḥ
Secondañcayitāsi añcayitāsthaḥ añcayitāstha
Thirdañcayitā añcayitārau añcayitāraḥ

Participles

Past Passive Participle
añcita m. n. añcitā f.

Past Active Participle
añcitavat m. n. añcitavatī f.

Present Active Participle
añcayat m. n. añcayantī f.

Present Middle Participle
añcayamāna m. n. añcayamānā f.

Present Passive Participle
añcyamāna m. n. añcyamānā f.

Future Active Participle
añcayiṣyat m. n. añcayiṣyantī f.

Future Middle Participle
añcayiṣyamāṇa m. n. añcayiṣyamāṇā f.

Future Passive Participle
añcya m. n. añcyā f.

Future Passive Participle
añcanīya m. n. añcanīyā f.

Future Passive Participle
añcayitavya m. n. añcayitavyā f.

Indeclinable forms

Infinitive
añcayitum

Absolutive
añcayitvā

Absolutive
-añcya

Periphrastic Perfect
añcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria