तिङन्तावली
अञ्च्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयति
अञ्चयतः
अञ्चयन्ति
मध्यम
अञ्चयसि
अञ्चयथः
अञ्चयथ
उत्तम
अञ्चयामि
अञ्चयावः
अञ्चयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयते
अञ्चयेते
अञ्चयन्ते
मध्यम
अञ्चयसे
अञ्चयेथे
अञ्चयध्वे
उत्तम
अञ्चये
अञ्चयावहे
अञ्चयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
अच्यते
अच्येते
अच्यन्ते
मध्यम
अच्यसे
अच्येथे
अच्यध्वे
उत्तम
अच्ये
अच्यावहे
अच्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आञ्चयत्
आञ्चयताम्
आञ्चयन्
मध्यम
आञ्चयः
आञ्चयतम्
आञ्चयत
उत्तम
आञ्चयम्
आञ्चयाव
आञ्चयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आञ्चयत
आञ्चयेताम्
आञ्चयन्त
मध्यम
आञ्चयथाः
आञ्चयेथाम्
आञ्चयध्वम्
उत्तम
आञ्चये
आञ्चयावहि
आञ्चयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आच्यत
आच्येताम्
आच्यन्त
मध्यम
आच्यथाः
आच्येथाम्
आच्यध्वम्
उत्तम
आच्ये
आच्यावहि
आच्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयेत्
अञ्चयेताम्
अञ्चयेयुः
मध्यम
अञ्चयेः
अञ्चयेतम्
अञ्चयेत
उत्तम
अञ्चयेयम्
अञ्चयेव
अञ्चयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयेत
अञ्चयेयाताम्
अञ्चयेरन्
मध्यम
अञ्चयेथाः
अञ्चयेयाथाम्
अञ्चयेध्वम्
उत्तम
अञ्चयेय
अञ्चयेवहि
अञ्चयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अच्येत
अच्येयाताम्
अच्येरन्
मध्यम
अच्येथाः
अच्येयाथाम्
अच्येध्वम्
उत्तम
अच्येय
अच्येवहि
अच्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयतु
अञ्चयताम्
अञ्चयन्तु
मध्यम
अञ्चय
अञ्चयतम्
अञ्चयत
उत्तम
अञ्चयानि
अञ्चयाव
अञ्चयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयताम्
अञ्चयेताम्
अञ्चयन्ताम्
मध्यम
अञ्चयस्व
अञ्चयेथाम्
अञ्चयध्वम्
उत्तम
अञ्चयै
अञ्चयावहै
अञ्चयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
अच्यताम्
अच्येताम्
अच्यन्ताम्
मध्यम
अच्यस्व
अच्येथाम्
अच्यध्वम्
उत्तम
अच्यै
अच्यावहै
अच्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयिष्यति
अञ्चयिष्यतः
अञ्चयिष्यन्ति
मध्यम
अञ्चयिष्यसि
अञ्चयिष्यथः
अञ्चयिष्यथ
उत्तम
अञ्चयिष्यामि
अञ्चयिष्यावः
अञ्चयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयिष्यते
अञ्चयिष्येते
अञ्चयिष्यन्ते
मध्यम
अञ्चयिष्यसे
अञ्चयिष्येथे
अञ्चयिष्यध्वे
उत्तम
अञ्चयिष्ये
अञ्चयिष्यावहे
अञ्चयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयिता
अञ्चयितारौ
अञ्चयितारः
मध्यम
अञ्चयितासि
अञ्चयितास्थः
अञ्चयितास्थ
उत्तम
अञ्चयितास्मि
अञ्चयितास्वः
अञ्चयितास्मः
कृदन्त
क्त
अञ्चित
m.
n.
अञ्चिता
f.
क्तवतु
अञ्चितवत्
m.
n.
अञ्चितवती
f.
शतृ
अञ्चयत्
m.
n.
अञ्चयन्ती
f.
शानच्
अञ्चयमान
m.
n.
अञ्चयमाना
f.
शानच् कर्मणि
अच्यमान
m.
n.
अच्यमाना
f.
लुडादेश पर
अञ्चयिष्यत्
m.
n.
अञ्चयिष्यन्ती
f.
लुडादेश आत्म
अञ्चयिष्यमाण
m.
n.
अञ्चयिष्यमाणा
f.
तव्य
अञ्चयितव्य
m.
n.
अञ्चयितव्या
f.
यत्
अञ्च्य
m.
n.
अञ्च्या
f.
अनीयर्
अञ्चनीय
m.
n.
अञ्चनीया
f.
अव्यय
तुमुन्
अञ्चयितुम्
क्त्वा
अञ्चयित्वा
ल्यप्
॰अञ्च्य
लिट्
अञ्चयाम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयति
अञ्चयतः
अञ्चयन्ति
मध्यम
अञ्चयसि
अञ्चयथः
अञ्चयथ
उत्तम
अञ्चयामि
अञ्चयावः
अञ्चयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयते
अञ्चयेते
अञ्चयन्ते
मध्यम
अञ्चयसे
अञ्चयेथे
अञ्चयध्वे
उत्तम
अञ्चये
अञ्चयावहे
अञ्चयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
अञ्च्यते
अञ्च्येते
अञ्च्यन्ते
मध्यम
अञ्च्यसे
अञ्च्येथे
अञ्च्यध्वे
उत्तम
अञ्च्ये
अञ्च्यावहे
अञ्च्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आञ्चयत्
आञ्चयताम्
आञ्चयन्
मध्यम
आञ्चयः
आञ्चयतम्
आञ्चयत
उत्तम
आञ्चयम्
आञ्चयाव
आञ्चयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
आञ्चयत
आञ्चयेताम्
आञ्चयन्त
मध्यम
आञ्चयथाः
आञ्चयेथाम्
आञ्चयध्वम्
उत्तम
आञ्चये
आञ्चयावहि
आञ्चयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
आञ्च्यत
आञ्च्येताम्
आञ्च्यन्त
मध्यम
आञ्च्यथाः
आञ्च्येथाम्
आञ्च्यध्वम्
उत्तम
आञ्च्ये
आञ्च्यावहि
आञ्च्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयेत्
अञ्चयेताम्
अञ्चयेयुः
मध्यम
अञ्चयेः
अञ्चयेतम्
अञ्चयेत
उत्तम
अञ्चयेयम्
अञ्चयेव
अञ्चयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयेत
अञ्चयेयाताम्
अञ्चयेरन्
मध्यम
अञ्चयेथाः
अञ्चयेयाथाम्
अञ्चयेध्वम्
उत्तम
अञ्चयेय
अञ्चयेवहि
अञ्चयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अञ्च्येत
अञ्च्येयाताम्
अञ्च्येरन्
मध्यम
अञ्च्येथाः
अञ्च्येयाथाम्
अञ्च्येध्वम्
उत्तम
अञ्च्येय
अञ्च्येवहि
अञ्च्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयतु
अञ्चयताम्
अञ्चयन्तु
मध्यम
अञ्चय
अञ्चयतम्
अञ्चयत
उत्तम
अञ्चयानि
अञ्चयाव
अञ्चयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयताम्
अञ्चयेताम्
अञ्चयन्ताम्
मध्यम
अञ्चयस्व
अञ्चयेथाम्
अञ्चयध्वम्
उत्तम
अञ्चयै
अञ्चयावहै
अञ्चयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
अञ्च्यताम्
अञ्च्येताम्
अञ्च्यन्ताम्
मध्यम
अञ्च्यस्व
अञ्च्येथाम्
अञ्च्यध्वम्
उत्तम
अञ्च्यै
अञ्च्यावहै
अञ्च्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयिष्यति
अञ्चयिष्यतः
अञ्चयिष्यन्ति
मध्यम
अञ्चयिष्यसि
अञ्चयिष्यथः
अञ्चयिष्यथ
उत्तम
अञ्चयिष्यामि
अञ्चयिष्यावः
अञ्चयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अञ्चयिष्यते
अञ्चयिष्येते
अञ्चयिष्यन्ते
मध्यम
अञ्चयिष्यसे
अञ्चयिष्येथे
अञ्चयिष्यध्वे
उत्तम
अञ्चयिष्ये
अञ्चयिष्यावहे
अञ्चयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अञ्चयिता
अञ्चयितारौ
अञ्चयितारः
मध्यम
अञ्चयितासि
अञ्चयितास्थः
अञ्चयितास्थ
उत्तम
अञ्चयितास्मि
अञ्चयितास्वः
अञ्चयितास्मः
कृदन्त
क्त
अञ्चित
m.
n.
अञ्चिता
f.
क्तवतु
अञ्चितवत्
m.
n.
अञ्चितवती
f.
शतृ
अञ्चयत्
m.
n.
अञ्चयन्ती
f.
शानच्
अञ्चयमान
m.
n.
अञ्चयमाना
f.
शानच् कर्मणि
अञ्च्यमान
m.
n.
अञ्च्यमाना
f.
लुडादेश पर
अञ्चयिष्यत्
m.
n.
अञ्चयिष्यन्ती
f.
लुडादेश आत्म
अञ्चयिष्यमाण
m.
n.
अञ्चयिष्यमाणा
f.
यत्
अञ्च्य
m.
n.
अञ्च्या
f.
अनीयर्
अञ्चनीय
m.
n.
अञ्चनीया
f.
तव्य
अञ्चयितव्य
m.
n.
अञ्चयितव्या
f.
अव्यय
तुमुन्
अञ्चयितुम्
क्त्वा
अञ्चयित्वा
ल्यप्
॰अञ्च्य
लिट्
अञ्चयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023