तिङन्तावली अञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयति अञ्चयतः अञ्चयन्ति
मध्यमअञ्चयसि अञ्चयथः अञ्चयथ
उत्तमअञ्चयामि अञ्चयावः अञ्चयामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयते अञ्चयेते अञ्चयन्ते
मध्यमअञ्चयसे अञ्चयेथे अञ्चयध्वे
उत्तमअञ्चये अञ्चयावहे अञ्चयामहे


कर्मणिएकद्विबहु
प्रथमअच्यते अच्येते अच्यन्ते
मध्यमअच्यसे अच्येथे अच्यध्वे
उत्तमअच्ये अच्यावहे अच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआञ्चयत् आञ्चयताम् आञ्चयन्
मध्यमआञ्चयः आञ्चयतम् आञ्चयत
उत्तमआञ्चयम् आञ्चयाव आञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमआञ्चयत आञ्चयेताम् आञ्चयन्त
मध्यमआञ्चयथाः आञ्चयेथाम् आञ्चयध्वम्
उत्तमआञ्चये आञ्चयावहि आञ्चयामहि


कर्मणिएकद्विबहु
प्रथमआच्यत आच्येताम् आच्यन्त
मध्यमआच्यथाः आच्येथाम् आच्यध्वम्
उत्तमआच्ये आच्यावहि आच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयेत् अञ्चयेताम् अञ्चयेयुः
मध्यमअञ्चयेः अञ्चयेतम् अञ्चयेत
उत्तमअञ्चयेयम् अञ्चयेव अञ्चयेम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयेत अञ्चयेयाताम् अञ्चयेरन्
मध्यमअञ्चयेथाः अञ्चयेयाथाम् अञ्चयेध्वम्
उत्तमअञ्चयेय अञ्चयेवहि अञ्चयेमहि


कर्मणिएकद्विबहु
प्रथमअच्येत अच्येयाताम् अच्येरन्
मध्यमअच्येथाः अच्येयाथाम् अच्येध्वम्
उत्तमअच्येय अच्येवहि अच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयतु अञ्चयताम् अञ्चयन्तु
मध्यमअञ्चय अञ्चयतम् अञ्चयत
उत्तमअञ्चयानि अञ्चयाव अञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयताम् अञ्चयेताम् अञ्चयन्ताम्
मध्यमअञ्चयस्व अञ्चयेथाम् अञ्चयध्वम्
उत्तमअञ्चयै अञ्चयावहै अञ्चयामहै


कर्मणिएकद्विबहु
प्रथमअच्यताम् अच्येताम् अच्यन्ताम्
मध्यमअच्यस्व अच्येथाम् अच्यध्वम्
उत्तमअच्यै अच्यावहै अच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयिष्यति अञ्चयिष्यतः अञ्चयिष्यन्ति
मध्यमअञ्चयिष्यसि अञ्चयिष्यथः अञ्चयिष्यथ
उत्तमअञ्चयिष्यामि अञ्चयिष्यावः अञ्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयिष्यते अञ्चयिष्येते अञ्चयिष्यन्ते
मध्यमअञ्चयिष्यसे अञ्चयिष्येथे अञ्चयिष्यध्वे
उत्तमअञ्चयिष्ये अञ्चयिष्यावहे अञ्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयिता अञ्चयितारौ अञ्चयितारः
मध्यमअञ्चयितासि अञ्चयितास्थः अञ्चयितास्थ
उत्तमअञ्चयितास्मि अञ्चयितास्वः अञ्चयितास्मः

कृदन्त

क्त
अचित m. n. अचिता f.

क्तवतु
अचितवत् m. n. अचितवती f.

शतृ
अञ्चयत् m. n. अञ्चयन्ती f.

शानच्
अञ्चयमान m. n. अञ्चयमाना f.

शानच् कर्मणि
अच्यमान m. n. अच्यमाना f.

लुडादेश पर
अञ्चयिष्यत् m. n. अञ्चयिष्यन्ती f.

लुडादेश आत्म
अञ्चयिष्यमाण m. n. अञ्चयिष्यमाणा f.

तव्य
अञ्चयितव्य m. n. अञ्चयितव्या f.

यत्
अच्य m. n. अच्या f.

अनीयर्
अचनीय m. n. अचनीया f.

अव्यय

तुमुन्
अञ्चयितुम्

क्त्वा
अचयित्वा

ल्यप्
॰अच्य

लिट्
अञ्चयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयति अञ्चयतः अञ्चयन्ति
मध्यमअञ्चयसि अञ्चयथः अञ्चयथ
उत्तमअञ्चयामि अञ्चयावः अञ्चयामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयते अञ्चयेते अञ्चयन्ते
मध्यमअञ्चयसे अञ्चयेथे अञ्चयध्वे
उत्तमअञ्चये अञ्चयावहे अञ्चयामहे


कर्मणिएकद्विबहु
प्रथमअञ्च्यते अञ्च्येते अञ्च्यन्ते
मध्यमअञ्च्यसे अञ्च्येथे अञ्च्यध्वे
उत्तमअञ्च्ये अञ्च्यावहे अञ्च्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआञ्चयत् आञ्चयताम् आञ्चयन्
मध्यमआञ्चयः आञ्चयतम् आञ्चयत
उत्तमआञ्चयम् आञ्चयाव आञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमआञ्चयत आञ्चयेताम् आञ्चयन्त
मध्यमआञ्चयथाः आञ्चयेथाम् आञ्चयध्वम्
उत्तमआञ्चये आञ्चयावहि आञ्चयामहि


कर्मणिएकद्विबहु
प्रथमआञ्च्यत आञ्च्येताम् आञ्च्यन्त
मध्यमआञ्च्यथाः आञ्च्येथाम् आञ्च्यध्वम्
उत्तमआञ्च्ये आञ्च्यावहि आञ्च्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयेत् अञ्चयेताम् अञ्चयेयुः
मध्यमअञ्चयेः अञ्चयेतम् अञ्चयेत
उत्तमअञ्चयेयम् अञ्चयेव अञ्चयेम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयेत अञ्चयेयाताम् अञ्चयेरन्
मध्यमअञ्चयेथाः अञ्चयेयाथाम् अञ्चयेध्वम्
उत्तमअञ्चयेय अञ्चयेवहि अञ्चयेमहि


कर्मणिएकद्विबहु
प्रथमअञ्च्येत अञ्च्येयाताम् अञ्च्येरन्
मध्यमअञ्च्येथाः अञ्च्येयाथाम् अञ्च्येध्वम्
उत्तमअञ्च्येय अञ्च्येवहि अञ्च्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयतु अञ्चयताम् अञ्चयन्तु
मध्यमअञ्चय अञ्चयतम् अञ्चयत
उत्तमअञ्चयानि अञ्चयाव अञ्चयाम


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयताम् अञ्चयेताम् अञ्चयन्ताम्
मध्यमअञ्चयस्व अञ्चयेथाम् अञ्चयध्वम्
उत्तमअञ्चयै अञ्चयावहै अञ्चयामहै


कर्मणिएकद्विबहु
प्रथमअञ्च्यताम् अञ्च्येताम् अञ्च्यन्ताम्
मध्यमअञ्च्यस्व अञ्च्येथाम् अञ्च्यध्वम्
उत्तमअञ्च्यै अञ्च्यावहै अञ्च्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयिष्यति अञ्चयिष्यतः अञ्चयिष्यन्ति
मध्यमअञ्चयिष्यसि अञ्चयिष्यथः अञ्चयिष्यथ
उत्तमअञ्चयिष्यामि अञ्चयिष्यावः अञ्चयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअञ्चयिष्यते अञ्चयिष्येते अञ्चयिष्यन्ते
मध्यमअञ्चयिष्यसे अञ्चयिष्येथे अञ्चयिष्यध्वे
उत्तमअञ्चयिष्ये अञ्चयिष्यावहे अञ्चयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअञ्चयिता अञ्चयितारौ अञ्चयितारः
मध्यमअञ्चयितासि अञ्चयितास्थः अञ्चयितास्थ
उत्तमअञ्चयितास्मि अञ्चयितास्वः अञ्चयितास्मः

कृदन्त

क्त
अञ्चित m. n. अञ्चिता f.

क्तवतु
अञ्चितवत् m. n. अञ्चितवती f.

शतृ
अञ्चयत् m. n. अञ्चयन्ती f.

शानच्
अञ्चयमान m. n. अञ्चयमाना f.

शानच् कर्मणि
अञ्च्यमान m. n. अञ्च्यमाना f.

लुडादेश पर
अञ्चयिष्यत् m. n. अञ्चयिष्यन्ती f.

लुडादेश आत्म
अञ्चयिष्यमाण m. n. अञ्चयिष्यमाणा f.

यत्
अञ्च्य m. n. अञ्च्या f.

अनीयर्
अञ्चनीय m. n. अञ्चनीया f.

तव्य
अञ्चयितव्य m. n. अञ्चयितव्या f.

अव्यय

तुमुन्
अञ्चयितुम्

क्त्वा
अञ्चयित्वा

ल्यप्
॰अञ्च्य

लिट्
अञ्चयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria