Declension table of ?acitavat

Deva

NeuterSingularDualPlural
Nominativeacitavat acitavantī acitavatī acitavanti
Vocativeacitavat acitavantī acitavatī acitavanti
Accusativeacitavat acitavantī acitavatī acitavanti
Instrumentalacitavatā acitavadbhyām acitavadbhiḥ
Dativeacitavate acitavadbhyām acitavadbhyaḥ
Ablativeacitavataḥ acitavadbhyām acitavadbhyaḥ
Genitiveacitavataḥ acitavatoḥ acitavatām
Locativeacitavati acitavatoḥ acitavatsu

Adverb -acitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria