Declension table of ?acitavat

Deva

MasculineSingularDualPlural
Nominativeacitavān acitavantau acitavantaḥ
Vocativeacitavan acitavantau acitavantaḥ
Accusativeacitavantam acitavantau acitavataḥ
Instrumentalacitavatā acitavadbhyām acitavadbhiḥ
Dativeacitavate acitavadbhyām acitavadbhyaḥ
Ablativeacitavataḥ acitavadbhyām acitavadbhyaḥ
Genitiveacitavataḥ acitavatoḥ acitavatām
Locativeacitavati acitavatoḥ acitavatsu

Compound acitavat -

Adverb -acitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria