Declension table of ?acitavatī

Deva

FeminineSingularDualPlural
Nominativeacitavatī acitavatyau acitavatyaḥ
Vocativeacitavati acitavatyau acitavatyaḥ
Accusativeacitavatīm acitavatyau acitavatīḥ
Instrumentalacitavatyā acitavatībhyām acitavatībhiḥ
Dativeacitavatyai acitavatībhyām acitavatībhyaḥ
Ablativeacitavatyāḥ acitavatībhyām acitavatībhyaḥ
Genitiveacitavatyāḥ acitavatyoḥ acitavatīnām
Locativeacitavatyām acitavatyoḥ acitavatīṣu

Compound acitavati - acitavatī -

Adverb -acitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria