Conjugation tables of aṅka

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaṅkayāmi aṅkayāvaḥ aṅkayāmaḥ
Secondaṅkayasi aṅkayathaḥ aṅkayatha
Thirdaṅkayati aṅkayataḥ aṅkayanti


PassiveSingularDualPlural
Firstaṅkye aṅkyāvahe aṅkyāmahe
Secondaṅkyase aṅkyethe aṅkyadhve
Thirdaṅkyate aṅkyete aṅkyante


Imperfect

ActiveSingularDualPlural
Firstāṅkayam āṅkayāva āṅkayāma
Secondāṅkayaḥ āṅkayatam āṅkayata
Thirdāṅkayat āṅkayatām āṅkayan


PassiveSingularDualPlural
Firstāṅkye āṅkyāvahi āṅkyāmahi
Secondāṅkyathāḥ āṅkyethām āṅkyadhvam
Thirdāṅkyata āṅkyetām āṅkyanta


Optative

ActiveSingularDualPlural
Firstaṅkayeyam aṅkayeva aṅkayema
Secondaṅkayeḥ aṅkayetam aṅkayeta
Thirdaṅkayet aṅkayetām aṅkayeyuḥ


PassiveSingularDualPlural
Firstaṅkyeya aṅkyevahi aṅkyemahi
Secondaṅkyethāḥ aṅkyeyāthām aṅkyedhvam
Thirdaṅkyeta aṅkyeyātām aṅkyeran


Imperative

ActiveSingularDualPlural
Firstaṅkayāni aṅkayāva aṅkayāma
Secondaṅkaya aṅkayatam aṅkayata
Thirdaṅkayatu aṅkayatām aṅkayantu


PassiveSingularDualPlural
Firstaṅkyai aṅkyāvahai aṅkyāmahai
Secondaṅkyasva aṅkyethām aṅkyadhvam
Thirdaṅkyatām aṅkyetām aṅkyantām


Future

ActiveSingularDualPlural
Firstaṅkayiṣyāmi aṅkayiṣyāvaḥ aṅkayiṣyāmaḥ
Secondaṅkayiṣyasi aṅkayiṣyathaḥ aṅkayiṣyatha
Thirdaṅkayiṣyati aṅkayiṣyataḥ aṅkayiṣyanti


MiddleSingularDualPlural
Firstaṅkayiṣye aṅkayiṣyāvahe aṅkayiṣyāmahe
Secondaṅkayiṣyase aṅkayiṣyethe aṅkayiṣyadhve
Thirdaṅkayiṣyate aṅkayiṣyete aṅkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaṅkayitāsmi aṅkayitāsvaḥ aṅkayitāsmaḥ
Secondaṅkayitāsi aṅkayitāsthaḥ aṅkayitāstha
Thirdaṅkayitā aṅkayitārau aṅkayitāraḥ

Participles

Past Passive Participle
aṅkita m. n. aṅkitā f.

Past Active Participle
aṅkitavat m. n. aṅkitavatī f.

Present Active Participle
aṅkayat m. n. aṅkayantī f.

Present Passive Participle
aṅkyamāna m. n. aṅkyamānā f.

Future Active Participle
aṅkayiṣyat m. n. aṅkayiṣyantī f.

Future Middle Participle
aṅkayiṣyamāṇa m. n. aṅkayiṣyamāṇā f.

Future Passive Participle
aṅkayitavya m. n. aṅkayitavyā f.

Future Passive Participle
aṅkya m. n. aṅkyā f.

Future Passive Participle
aṅkanīya m. n. aṅkanīyā f.

Indeclinable forms

Infinitive
aṅkayitum

Absolutive
aṅkayitvā

Periphrastic Perfect
aṅkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria