Declension table of ?aṅkitavat

Deva

NeuterSingularDualPlural
Nominativeaṅkitavat aṅkitavantī aṅkitavatī aṅkitavanti
Vocativeaṅkitavat aṅkitavantī aṅkitavatī aṅkitavanti
Accusativeaṅkitavat aṅkitavantī aṅkitavatī aṅkitavanti
Instrumentalaṅkitavatā aṅkitavadbhyām aṅkitavadbhiḥ
Dativeaṅkitavate aṅkitavadbhyām aṅkitavadbhyaḥ
Ablativeaṅkitavataḥ aṅkitavadbhyām aṅkitavadbhyaḥ
Genitiveaṅkitavataḥ aṅkitavatoḥ aṅkitavatām
Locativeaṅkitavati aṅkitavatoḥ aṅkitavatsu

Adverb -aṅkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria