Declension table of ?aṅkayiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṅkayiṣyan aṅkayiṣyantau aṅkayiṣyantaḥ
Vocativeaṅkayiṣyan aṅkayiṣyantau aṅkayiṣyantaḥ
Accusativeaṅkayiṣyantam aṅkayiṣyantau aṅkayiṣyataḥ
Instrumentalaṅkayiṣyatā aṅkayiṣyadbhyām aṅkayiṣyadbhiḥ
Dativeaṅkayiṣyate aṅkayiṣyadbhyām aṅkayiṣyadbhyaḥ
Ablativeaṅkayiṣyataḥ aṅkayiṣyadbhyām aṅkayiṣyadbhyaḥ
Genitiveaṅkayiṣyataḥ aṅkayiṣyatoḥ aṅkayiṣyatām
Locativeaṅkayiṣyati aṅkayiṣyatoḥ aṅkayiṣyatsu

Compound aṅkayiṣyat -

Adverb -aṅkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria