Declension table of ?aṅkayitavya

Deva

NeuterSingularDualPlural
Nominativeaṅkayitavyam aṅkayitavye aṅkayitavyāni
Vocativeaṅkayitavya aṅkayitavye aṅkayitavyāni
Accusativeaṅkayitavyam aṅkayitavye aṅkayitavyāni
Instrumentalaṅkayitavyena aṅkayitavyābhyām aṅkayitavyaiḥ
Dativeaṅkayitavyāya aṅkayitavyābhyām aṅkayitavyebhyaḥ
Ablativeaṅkayitavyāt aṅkayitavyābhyām aṅkayitavyebhyaḥ
Genitiveaṅkayitavyasya aṅkayitavyayoḥ aṅkayitavyānām
Locativeaṅkayitavye aṅkayitavyayoḥ aṅkayitavyeṣu

Compound aṅkayitavya -

Adverb -aṅkayitavyam -aṅkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria