Declension table of ?aṅkitavatī

Deva

FeminineSingularDualPlural
Nominativeaṅkitavatī aṅkitavatyau aṅkitavatyaḥ
Vocativeaṅkitavati aṅkitavatyau aṅkitavatyaḥ
Accusativeaṅkitavatīm aṅkitavatyau aṅkitavatīḥ
Instrumentalaṅkitavatyā aṅkitavatībhyām aṅkitavatībhiḥ
Dativeaṅkitavatyai aṅkitavatībhyām aṅkitavatībhyaḥ
Ablativeaṅkitavatyāḥ aṅkitavatībhyām aṅkitavatībhyaḥ
Genitiveaṅkitavatyāḥ aṅkitavatyoḥ aṅkitavatīnām
Locativeaṅkitavatyām aṅkitavatyoḥ aṅkitavatīṣu

Compound aṅkitavati - aṅkitavatī -

Adverb -aṅkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria