Declension table of ?aṅkanīya

Deva

NeuterSingularDualPlural
Nominativeaṅkanīyam aṅkanīye aṅkanīyāni
Vocativeaṅkanīya aṅkanīye aṅkanīyāni
Accusativeaṅkanīyam aṅkanīye aṅkanīyāni
Instrumentalaṅkanīyena aṅkanīyābhyām aṅkanīyaiḥ
Dativeaṅkanīyāya aṅkanīyābhyām aṅkanīyebhyaḥ
Ablativeaṅkanīyāt aṅkanīyābhyām aṅkanīyebhyaḥ
Genitiveaṅkanīyasya aṅkanīyayoḥ aṅkanīyānām
Locativeaṅkanīye aṅkanīyayoḥ aṅkanīyeṣu

Compound aṅkanīya -

Adverb -aṅkanīyam -aṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria