Declension table of ?aṅkayiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṅkayiṣyat aṅkayiṣyantī aṅkayiṣyatī aṅkayiṣyanti
Vocativeaṅkayiṣyat aṅkayiṣyantī aṅkayiṣyatī aṅkayiṣyanti
Accusativeaṅkayiṣyat aṅkayiṣyantī aṅkayiṣyatī aṅkayiṣyanti
Instrumentalaṅkayiṣyatā aṅkayiṣyadbhyām aṅkayiṣyadbhiḥ
Dativeaṅkayiṣyate aṅkayiṣyadbhyām aṅkayiṣyadbhyaḥ
Ablativeaṅkayiṣyataḥ aṅkayiṣyadbhyām aṅkayiṣyadbhyaḥ
Genitiveaṅkayiṣyataḥ aṅkayiṣyatoḥ aṅkayiṣyatām
Locativeaṅkayiṣyati aṅkayiṣyatoḥ aṅkayiṣyatsu

Adverb -aṅkayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria