Declension table of ?aṅkayitavya

Deva

MasculineSingularDualPlural
Nominativeaṅkayitavyaḥ aṅkayitavyau aṅkayitavyāḥ
Vocativeaṅkayitavya aṅkayitavyau aṅkayitavyāḥ
Accusativeaṅkayitavyam aṅkayitavyau aṅkayitavyān
Instrumentalaṅkayitavyena aṅkayitavyābhyām aṅkayitavyaiḥ aṅkayitavyebhiḥ
Dativeaṅkayitavyāya aṅkayitavyābhyām aṅkayitavyebhyaḥ
Ablativeaṅkayitavyāt aṅkayitavyābhyām aṅkayitavyebhyaḥ
Genitiveaṅkayitavyasya aṅkayitavyayoḥ aṅkayitavyānām
Locativeaṅkayitavye aṅkayitavyayoḥ aṅkayitavyeṣu

Compound aṅkayitavya -

Adverb -aṅkayitavyam -aṅkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria