Declension table of ?aṅkitavat

Deva

MasculineSingularDualPlural
Nominativeaṅkitavān aṅkitavantau aṅkitavantaḥ
Vocativeaṅkitavan aṅkitavantau aṅkitavantaḥ
Accusativeaṅkitavantam aṅkitavantau aṅkitavataḥ
Instrumentalaṅkitavatā aṅkitavadbhyām aṅkitavadbhiḥ
Dativeaṅkitavate aṅkitavadbhyām aṅkitavadbhyaḥ
Ablativeaṅkitavataḥ aṅkitavadbhyām aṅkitavadbhyaḥ
Genitiveaṅkitavataḥ aṅkitavatoḥ aṅkitavatām
Locativeaṅkitavati aṅkitavatoḥ aṅkitavatsu

Compound aṅkitavat -

Adverb -aṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria