Conjugation tables of ?śrai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśraiyāmi śraiyāvaḥ śraiyāmaḥ
Secondśraiyasi śraiyathaḥ śraiyatha
Thirdśraiyati śraiyataḥ śraiyanti


MiddleSingularDualPlural
Firstśraiye śraiyāvahe śraiyāmahe
Secondśraiyase śraiyethe śraiyadhve
Thirdśraiyate śraiyete śraiyante


PassiveSingularDualPlural
Firstśrīye śrīyāvahe śrīyāmahe
Secondśrīyase śrīyethe śrīyadhve
Thirdśrīyate śrīyete śrīyante


Imperfect

ActiveSingularDualPlural
Firstaśraiyam aśraiyāva aśraiyāma
Secondaśraiyaḥ aśraiyatam aśraiyata
Thirdaśraiyat aśraiyatām aśraiyan


MiddleSingularDualPlural
Firstaśraiye aśraiyāvahi aśraiyāmahi
Secondaśraiyathāḥ aśraiyethām aśraiyadhvam
Thirdaśraiyata aśraiyetām aśraiyanta


PassiveSingularDualPlural
Firstaśrīye aśrīyāvahi aśrīyāmahi
Secondaśrīyathāḥ aśrīyethām aśrīyadhvam
Thirdaśrīyata aśrīyetām aśrīyanta


Optative

ActiveSingularDualPlural
Firstśraiyeyam śraiyeva śraiyema
Secondśraiyeḥ śraiyetam śraiyeta
Thirdśraiyet śraiyetām śraiyeyuḥ


MiddleSingularDualPlural
Firstśraiyeya śraiyevahi śraiyemahi
Secondśraiyethāḥ śraiyeyāthām śraiyedhvam
Thirdśraiyeta śraiyeyātām śraiyeran


PassiveSingularDualPlural
Firstśrīyeya śrīyevahi śrīyemahi
Secondśrīyethāḥ śrīyeyāthām śrīyedhvam
Thirdśrīyeta śrīyeyātām śrīyeran


Imperative

ActiveSingularDualPlural
Firstśraiyāṇi śraiyāva śraiyāma
Secondśraiya śraiyatam śraiyata
Thirdśraiyatu śraiyatām śraiyantu


MiddleSingularDualPlural
Firstśraiyai śraiyāvahai śraiyāmahai
Secondśraiyasva śraiyethām śraiyadhvam
Thirdśraiyatām śraiyetām śraiyantām


PassiveSingularDualPlural
Firstśrīyai śrīyāvahai śrīyāmahai
Secondśrīyasva śrīyethām śrīyadhvam
Thirdśrīyatām śrīyetām śrīyantām


Future

ActiveSingularDualPlural
Firstśraiṣyāmi śraiṣyāvaḥ śraiṣyāmaḥ
Secondśraiṣyasi śraiṣyathaḥ śraiṣyatha
Thirdśraiṣyati śraiṣyataḥ śraiṣyanti


MiddleSingularDualPlural
Firstśraiṣye śraiṣyāvahe śraiṣyāmahe
Secondśraiṣyase śraiṣyethe śraiṣyadhve
Thirdśraiṣyate śraiṣyete śraiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśrātāsmi śrātāsvaḥ śrātāsmaḥ
Secondśrātāsi śrātāsthaḥ śrātāstha
Thirdśrātā śrātārau śrātāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrau śaśriva śaśrima
Secondśaśritha śaśrātha śaśrathuḥ śaśra
Thirdśaśrau śaśratuḥ śaśruḥ


MiddleSingularDualPlural
Firstśaśre śaśrivahe śaśrimahe
Secondśaśriṣe śaśrāthe śaśridhve
Thirdśaśre śaśrāte śaśrire


Benedictive

ActiveSingularDualPlural
Firstśrīyāsam śrīyāsva śrīyāsma
Secondśrīyāḥ śrīyāstam śrīyāsta
Thirdśrīyāt śrīyāstām śrīyāsuḥ

Participles

Past Passive Participle
śrīta m. n. śrītā f.

Past Active Participle
śrītavat m. n. śrītavatī f.

Present Active Participle
śraiyat m. n. śraiyantī f.

Present Middle Participle
śraiyamāṇa m. n. śraiyamāṇā f.

Present Passive Participle
śrīyamāṇa m. n. śrīyamāṇā f.

Future Active Participle
śraiṣyat m. n. śraiṣyantī f.

Future Middle Participle
śraiṣyamāṇa m. n. śraiṣyamāṇā f.

Future Passive Participle
śrātavya m. n. śrātavyā f.

Future Passive Participle
śreya m. n. śreyā f.

Future Passive Participle
śrāyaṇīya m. n. śrāyaṇīyā f.

Perfect Active Participle
śaśrivas m. n. śaśruṣī f.

Perfect Middle Participle
śaśrāṇa m. n. śaśrāṇā f.

Indeclinable forms

Infinitive
śrātum

Absolutive
śrītvā

Absolutive
-śrīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria