Declension table of ?śraiyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśraiyamāṇam śraiyamāṇe śraiyamāṇāni
Vocativeśraiyamāṇa śraiyamāṇe śraiyamāṇāni
Accusativeśraiyamāṇam śraiyamāṇe śraiyamāṇāni
Instrumentalśraiyamāṇena śraiyamāṇābhyām śraiyamāṇaiḥ
Dativeśraiyamāṇāya śraiyamāṇābhyām śraiyamāṇebhyaḥ
Ablativeśraiyamāṇāt śraiyamāṇābhyām śraiyamāṇebhyaḥ
Genitiveśraiyamāṇasya śraiyamāṇayoḥ śraiyamāṇānām
Locativeśraiyamāṇe śraiyamāṇayoḥ śraiyamāṇeṣu

Compound śraiyamāṇa -

Adverb -śraiyamāṇam -śraiyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria