Declension table of ?śraiyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśraiyamāṇaḥ śraiyamāṇau śraiyamāṇāḥ
Vocativeśraiyamāṇa śraiyamāṇau śraiyamāṇāḥ
Accusativeśraiyamāṇam śraiyamāṇau śraiyamāṇān
Instrumentalśraiyamāṇena śraiyamāṇābhyām śraiyamāṇaiḥ śraiyamāṇebhiḥ
Dativeśraiyamāṇāya śraiyamāṇābhyām śraiyamāṇebhyaḥ
Ablativeśraiyamāṇāt śraiyamāṇābhyām śraiyamāṇebhyaḥ
Genitiveśraiyamāṇasya śraiyamāṇayoḥ śraiyamāṇānām
Locativeśraiyamāṇe śraiyamāṇayoḥ śraiyamāṇeṣu

Compound śraiyamāṇa -

Adverb -śraiyamāṇam -śraiyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria