Conjugation tables of ?śaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśaṇayāmi śaṇayāvaḥ śaṇayāmaḥ
Secondśaṇayasi śaṇayathaḥ śaṇayatha
Thirdśaṇayati śaṇayataḥ śaṇayanti


MiddleSingularDualPlural
Firstśaṇaye śaṇayāvahe śaṇayāmahe
Secondśaṇayase śaṇayethe śaṇayadhve
Thirdśaṇayate śaṇayete śaṇayante


PassiveSingularDualPlural
Firstśaṇye śaṇyāvahe śaṇyāmahe
Secondśaṇyase śaṇyethe śaṇyadhve
Thirdśaṇyate śaṇyete śaṇyante


Imperfect

ActiveSingularDualPlural
Firstaśaṇayam aśaṇayāva aśaṇayāma
Secondaśaṇayaḥ aśaṇayatam aśaṇayata
Thirdaśaṇayat aśaṇayatām aśaṇayan


MiddleSingularDualPlural
Firstaśaṇaye aśaṇayāvahi aśaṇayāmahi
Secondaśaṇayathāḥ aśaṇayethām aśaṇayadhvam
Thirdaśaṇayata aśaṇayetām aśaṇayanta


PassiveSingularDualPlural
Firstaśaṇye aśaṇyāvahi aśaṇyāmahi
Secondaśaṇyathāḥ aśaṇyethām aśaṇyadhvam
Thirdaśaṇyata aśaṇyetām aśaṇyanta


Optative

ActiveSingularDualPlural
Firstśaṇayeyam śaṇayeva śaṇayema
Secondśaṇayeḥ śaṇayetam śaṇayeta
Thirdśaṇayet śaṇayetām śaṇayeyuḥ


MiddleSingularDualPlural
Firstśaṇayeya śaṇayevahi śaṇayemahi
Secondśaṇayethāḥ śaṇayeyāthām śaṇayedhvam
Thirdśaṇayeta śaṇayeyātām śaṇayeran


PassiveSingularDualPlural
Firstśaṇyeya śaṇyevahi śaṇyemahi
Secondśaṇyethāḥ śaṇyeyāthām śaṇyedhvam
Thirdśaṇyeta śaṇyeyātām śaṇyeran


Imperative

ActiveSingularDualPlural
Firstśaṇayāni śaṇayāva śaṇayāma
Secondśaṇaya śaṇayatam śaṇayata
Thirdśaṇayatu śaṇayatām śaṇayantu


MiddleSingularDualPlural
Firstśaṇayai śaṇayāvahai śaṇayāmahai
Secondśaṇayasva śaṇayethām śaṇayadhvam
Thirdśaṇayatām śaṇayetām śaṇayantām


PassiveSingularDualPlural
Firstśaṇyai śaṇyāvahai śaṇyāmahai
Secondśaṇyasva śaṇyethām śaṇyadhvam
Thirdśaṇyatām śaṇyetām śaṇyantām


Future

ActiveSingularDualPlural
Firstśaṇayiṣyāmi śaṇayiṣyāvaḥ śaṇayiṣyāmaḥ
Secondśaṇayiṣyasi śaṇayiṣyathaḥ śaṇayiṣyatha
Thirdśaṇayiṣyati śaṇayiṣyataḥ śaṇayiṣyanti


MiddleSingularDualPlural
Firstśaṇayiṣye śaṇayiṣyāvahe śaṇayiṣyāmahe
Secondśaṇayiṣyase śaṇayiṣyethe śaṇayiṣyadhve
Thirdśaṇayiṣyate śaṇayiṣyete śaṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṇayitāsmi śaṇayitāsvaḥ śaṇayitāsmaḥ
Secondśaṇayitāsi śaṇayitāsthaḥ śaṇayitāstha
Thirdśaṇayitā śaṇayitārau śaṇayitāraḥ

Participles

Past Passive Participle
śaṇita m. n. śaṇitā f.

Past Active Participle
śaṇitavat m. n. śaṇitavatī f.

Present Active Participle
śaṇayat m. n. śaṇayantī f.

Present Middle Participle
śaṇayamāna m. n. śaṇayamānā f.

Present Passive Participle
śaṇyamāna m. n. śaṇyamānā f.

Future Active Participle
śaṇayiṣyat m. n. śaṇayiṣyantī f.

Future Middle Participle
śaṇayiṣyamāṇa m. n. śaṇayiṣyamāṇā f.

Future Passive Participle
śaṇayitavya m. n. śaṇayitavyā f.

Future Passive Participle
śaṇya m. n. śaṇyā f.

Future Passive Participle
śaṇanīya m. n. śaṇanīyā f.

Indeclinable forms

Infinitive
śaṇayitum

Absolutive
śaṇayitvā

Absolutive
-śaṇayya

Periphrastic Perfect
śaṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria