Declension table of ?śaṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṇitam | śaṇite | śaṇitāni |
Vocative | śaṇita | śaṇite | śaṇitāni |
Accusative | śaṇitam | śaṇite | śaṇitāni |
Instrumental | śaṇitena | śaṇitābhyām | śaṇitaiḥ |
Dative | śaṇitāya | śaṇitābhyām | śaṇitebhyaḥ |
Ablative | śaṇitāt | śaṇitābhyām | śaṇitebhyaḥ |
Genitive | śaṇitasya | śaṇitayoḥ | śaṇitānām |
Locative | śaṇite | śaṇitayoḥ | śaṇiteṣu |