Declension table of ?śaṇita

Deva

NeuterSingularDualPlural
Nominativeśaṇitam śaṇite śaṇitāni
Vocativeśaṇita śaṇite śaṇitāni
Accusativeśaṇitam śaṇite śaṇitāni
Instrumentalśaṇitena śaṇitābhyām śaṇitaiḥ
Dativeśaṇitāya śaṇitābhyām śaṇitebhyaḥ
Ablativeśaṇitāt śaṇitābhyām śaṇitebhyaḥ
Genitiveśaṇitasya śaṇitayoḥ śaṇitānām
Locativeśaṇite śaṇitayoḥ śaṇiteṣu

Compound śaṇita -

Adverb -śaṇitam -śaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria