Declension table of ?śaṇayitavya

Deva

MasculineSingularDualPlural
Nominativeśaṇayitavyaḥ śaṇayitavyau śaṇayitavyāḥ
Vocativeśaṇayitavya śaṇayitavyau śaṇayitavyāḥ
Accusativeśaṇayitavyam śaṇayitavyau śaṇayitavyān
Instrumentalśaṇayitavyena śaṇayitavyābhyām śaṇayitavyaiḥ śaṇayitavyebhiḥ
Dativeśaṇayitavyāya śaṇayitavyābhyām śaṇayitavyebhyaḥ
Ablativeśaṇayitavyāt śaṇayitavyābhyām śaṇayitavyebhyaḥ
Genitiveśaṇayitavyasya śaṇayitavyayoḥ śaṇayitavyānām
Locativeśaṇayitavye śaṇayitavyayoḥ śaṇayitavyeṣu

Compound śaṇayitavya -

Adverb -śaṇayitavyam -śaṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria