Declension table of ?śaṇayamāna

Deva

NeuterSingularDualPlural
Nominativeśaṇayamānam śaṇayamāne śaṇayamānāni
Vocativeśaṇayamāna śaṇayamāne śaṇayamānāni
Accusativeśaṇayamānam śaṇayamāne śaṇayamānāni
Instrumentalśaṇayamānena śaṇayamānābhyām śaṇayamānaiḥ
Dativeśaṇayamānāya śaṇayamānābhyām śaṇayamānebhyaḥ
Ablativeśaṇayamānāt śaṇayamānābhyām śaṇayamānebhyaḥ
Genitiveśaṇayamānasya śaṇayamānayoḥ śaṇayamānānām
Locativeśaṇayamāne śaṇayamānayoḥ śaṇayamāneṣu

Compound śaṇayamāna -

Adverb -śaṇayamānam -śaṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria