Declension table of ?śaṇitā

Deva

FeminineSingularDualPlural
Nominativeśaṇitā śaṇite śaṇitāḥ
Vocativeśaṇite śaṇite śaṇitāḥ
Accusativeśaṇitām śaṇite śaṇitāḥ
Instrumentalśaṇitayā śaṇitābhyām śaṇitābhiḥ
Dativeśaṇitāyai śaṇitābhyām śaṇitābhyaḥ
Ablativeśaṇitāyāḥ śaṇitābhyām śaṇitābhyaḥ
Genitiveśaṇitāyāḥ śaṇitayoḥ śaṇitānām
Locativeśaṇitāyām śaṇitayoḥ śaṇitāsu

Adverb -śaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria