Declension table of ?śaṇayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaṇayiṣyamāṇā śaṇayiṣyamāṇe śaṇayiṣyamāṇāḥ
Vocativeśaṇayiṣyamāṇe śaṇayiṣyamāṇe śaṇayiṣyamāṇāḥ
Accusativeśaṇayiṣyamāṇām śaṇayiṣyamāṇe śaṇayiṣyamāṇāḥ
Instrumentalśaṇayiṣyamāṇayā śaṇayiṣyamāṇābhyām śaṇayiṣyamāṇābhiḥ
Dativeśaṇayiṣyamāṇāyai śaṇayiṣyamāṇābhyām śaṇayiṣyamāṇābhyaḥ
Ablativeśaṇayiṣyamāṇāyāḥ śaṇayiṣyamāṇābhyām śaṇayiṣyamāṇābhyaḥ
Genitiveśaṇayiṣyamāṇāyāḥ śaṇayiṣyamāṇayoḥ śaṇayiṣyamāṇānām
Locativeśaṇayiṣyamāṇāyām śaṇayiṣyamāṇayoḥ śaṇayiṣyamāṇāsu

Adverb -śaṇayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria