तिङन्तावली ?शण्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शणयति
शणयतः
शणयन्ति
मध्यम
शणयसि
शणयथः
शणयथ
उत्तम
शणयामि
शणयावः
शणयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शणयते
शणयेते
शणयन्ते
मध्यम
शणयसे
शणयेथे
शणयध्वे
उत्तम
शणये
शणयावहे
शणयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शण्यते
शण्येते
शण्यन्ते
मध्यम
शण्यसे
शण्येथे
शण्यध्वे
उत्तम
शण्ये
शण्यावहे
शण्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशणयत्
अशणयताम्
अशणयन्
मध्यम
अशणयः
अशणयतम्
अशणयत
उत्तम
अशणयम्
अशणयाव
अशणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशणयत
अशणयेताम्
अशणयन्त
मध्यम
अशणयथाः
अशणयेथाम्
अशणयध्वम्
उत्तम
अशणये
अशणयावहि
अशणयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशण्यत
अशण्येताम्
अशण्यन्त
मध्यम
अशण्यथाः
अशण्येथाम्
अशण्यध्वम्
उत्तम
अशण्ये
अशण्यावहि
अशण्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शणयेत्
शणयेताम्
शणयेयुः
मध्यम
शणयेः
शणयेतम्
शणयेत
उत्तम
शणयेयम्
शणयेव
शणयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शणयेत
शणयेयाताम्
शणयेरन्
मध्यम
शणयेथाः
शणयेयाथाम्
शणयेध्वम्
उत्तम
शणयेय
शणयेवहि
शणयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शण्येत
शण्येयाताम्
शण्येरन्
मध्यम
शण्येथाः
शण्येयाथाम्
शण्येध्वम्
उत्तम
शण्येय
शण्येवहि
शण्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शणयतु
शणयताम्
शणयन्तु
मध्यम
शणय
शणयतम्
शणयत
उत्तम
शणयानि
शणयाव
शणयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शणयताम्
शणयेताम्
शणयन्ताम्
मध्यम
शणयस्व
शणयेथाम्
शणयध्वम्
उत्तम
शणयै
शणयावहै
शणयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शण्यताम्
शण्येताम्
शण्यन्ताम्
मध्यम
शण्यस्व
शण्येथाम्
शण्यध्वम्
उत्तम
शण्यै
शण्यावहै
शण्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शणयिष्यति
शणयिष्यतः
शणयिष्यन्ति
मध्यम
शणयिष्यसि
शणयिष्यथः
शणयिष्यथ
उत्तम
शणयिष्यामि
शणयिष्यावः
शणयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शणयिष्यते
शणयिष्येते
शणयिष्यन्ते
मध्यम
शणयिष्यसे
शणयिष्येथे
शणयिष्यध्वे
उत्तम
शणयिष्ये
शणयिष्यावहे
शणयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शणयिता
शणयितारौ
शणयितारः
मध्यम
शणयितासि
शणयितास्थः
शणयितास्थ
उत्तम
शणयितास्मि
शणयितास्वः
शणयितास्मः
कृदन्त
क्त
शणित
m.
n.
शणिता
f.
क्तवतु
शणितवत्
m.
n.
शणितवती
f.
शतृ
शणयत्
m.
n.
शणयन्ती
f.
शानच्
शणयमान
m.
n.
शणयमाना
f.
शानच् कर्मणि
शण्यमान
m.
n.
शण्यमाना
f.
लुडादेश पर
शणयिष्यत्
m.
n.
शणयिष्यन्ती
f.
लुडादेश आत्म
शणयिष्यमाण
m.
n.
शणयिष्यमाणा
f.
तव्य
शणयितव्य
m.
n.
शणयितव्या
f.
यत्
शण्य
m.
n.
शण्या
f.
अनीयर्
शणनीय
m.
n.
शणनीया
f.
अव्यय
तुमुन्
शणयितुम्
क्त्वा
शणयित्वा
ल्यप्
॰शणय्य
लिट्
शणयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024