तिङन्तावली ?शण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशणयति शणयतः शणयन्ति
मध्यमशणयसि शणयथः शणयथ
उत्तमशणयामि शणयावः शणयामः


आत्मनेपदेएकद्विबहु
प्रथमशणयते शणयेते शणयन्ते
मध्यमशणयसे शणयेथे शणयध्वे
उत्तमशणये शणयावहे शणयामहे


कर्मणिएकद्विबहु
प्रथमशण्यते शण्येते शण्यन्ते
मध्यमशण्यसे शण्येथे शण्यध्वे
उत्तमशण्ये शण्यावहे शण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशणयत् अशणयताम् अशणयन्
मध्यमअशणयः अशणयतम् अशणयत
उत्तमअशणयम् अशणयाव अशणयाम


आत्मनेपदेएकद्विबहु
प्रथमअशणयत अशणयेताम् अशणयन्त
मध्यमअशणयथाः अशणयेथाम् अशणयध्वम्
उत्तमअशणये अशणयावहि अशणयामहि


कर्मणिएकद्विबहु
प्रथमअशण्यत अशण्येताम् अशण्यन्त
मध्यमअशण्यथाः अशण्येथाम् अशण्यध्वम्
उत्तमअशण्ये अशण्यावहि अशण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशणयेत् शणयेताम् शणयेयुः
मध्यमशणयेः शणयेतम् शणयेत
उत्तमशणयेयम् शणयेव शणयेम


आत्मनेपदेएकद्विबहु
प्रथमशणयेत शणयेयाताम् शणयेरन्
मध्यमशणयेथाः शणयेयाथाम् शणयेध्वम्
उत्तमशणयेय शणयेवहि शणयेमहि


कर्मणिएकद्विबहु
प्रथमशण्येत शण्येयाताम् शण्येरन्
मध्यमशण्येथाः शण्येयाथाम् शण्येध्वम्
उत्तमशण्येय शण्येवहि शण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशणयतु शणयताम् शणयन्तु
मध्यमशणय शणयतम् शणयत
उत्तमशणयानि शणयाव शणयाम


आत्मनेपदेएकद्विबहु
प्रथमशणयताम् शणयेताम् शणयन्ताम्
मध्यमशणयस्व शणयेथाम् शणयध्वम्
उत्तमशणयै शणयावहै शणयामहै


कर्मणिएकद्विबहु
प्रथमशण्यताम् शण्येताम् शण्यन्ताम्
मध्यमशण्यस्व शण्येथाम् शण्यध्वम्
उत्तमशण्यै शण्यावहै शण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशणयिष्यति शणयिष्यतः शणयिष्यन्ति
मध्यमशणयिष्यसि शणयिष्यथः शणयिष्यथ
उत्तमशणयिष्यामि शणयिष्यावः शणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशणयिष्यते शणयिष्येते शणयिष्यन्ते
मध्यमशणयिष्यसे शणयिष्येथे शणयिष्यध्वे
उत्तमशणयिष्ये शणयिष्यावहे शणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशणयिता शणयितारौ शणयितारः
मध्यमशणयितासि शणयितास्थः शणयितास्थ
उत्तमशणयितास्मि शणयितास्वः शणयितास्मः

कृदन्त

क्त
शणित m. n. शणिता f.

क्तवतु
शणितवत् m. n. शणितवती f.

शतृ
शणयत् m. n. शणयन्ती f.

शानच्
शणयमान m. n. शणयमाना f.

शानच् कर्मणि
शण्यमान m. n. शण्यमाना f.

लुडादेश पर
शणयिष्यत् m. n. शणयिष्यन्ती f.

लुडादेश आत्म
शणयिष्यमाण m. n. शणयिष्यमाणा f.

तव्य
शणयितव्य m. n. शणयितव्या f.

यत्
शण्य m. n. शण्या f.

अनीयर्
शणनीय m. n. शणनीया f.

अव्यय

तुमुन्
शणयितुम्

क्त्वा
शणयित्वा

ल्यप्
॰शणय्य

लिट्
शणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria