Conjugation tables of ?yauṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyauṭāmi yauṭāvaḥ yauṭāmaḥ
Secondyauṭasi yauṭathaḥ yauṭatha
Thirdyauṭati yauṭataḥ yauṭanti


MiddleSingularDualPlural
Firstyauṭe yauṭāvahe yauṭāmahe
Secondyauṭase yauṭethe yauṭadhve
Thirdyauṭate yauṭete yauṭante


PassiveSingularDualPlural
Firstyauṭye yauṭyāvahe yauṭyāmahe
Secondyauṭyase yauṭyethe yauṭyadhve
Thirdyauṭyate yauṭyete yauṭyante


Imperfect

ActiveSingularDualPlural
Firstayauṭam ayauṭāva ayauṭāma
Secondayauṭaḥ ayauṭatam ayauṭata
Thirdayauṭat ayauṭatām ayauṭan


MiddleSingularDualPlural
Firstayauṭe ayauṭāvahi ayauṭāmahi
Secondayauṭathāḥ ayauṭethām ayauṭadhvam
Thirdayauṭata ayauṭetām ayauṭanta


PassiveSingularDualPlural
Firstayauṭye ayauṭyāvahi ayauṭyāmahi
Secondayauṭyathāḥ ayauṭyethām ayauṭyadhvam
Thirdayauṭyata ayauṭyetām ayauṭyanta


Optative

ActiveSingularDualPlural
Firstyauṭeyam yauṭeva yauṭema
Secondyauṭeḥ yauṭetam yauṭeta
Thirdyauṭet yauṭetām yauṭeyuḥ


MiddleSingularDualPlural
Firstyauṭeya yauṭevahi yauṭemahi
Secondyauṭethāḥ yauṭeyāthām yauṭedhvam
Thirdyauṭeta yauṭeyātām yauṭeran


PassiveSingularDualPlural
Firstyauṭyeya yauṭyevahi yauṭyemahi
Secondyauṭyethāḥ yauṭyeyāthām yauṭyedhvam
Thirdyauṭyeta yauṭyeyātām yauṭyeran


Imperative

ActiveSingularDualPlural
Firstyauṭāni yauṭāva yauṭāma
Secondyauṭa yauṭatam yauṭata
Thirdyauṭatu yauṭatām yauṭantu


MiddleSingularDualPlural
Firstyauṭai yauṭāvahai yauṭāmahai
Secondyauṭasva yauṭethām yauṭadhvam
Thirdyauṭatām yauṭetām yauṭantām


PassiveSingularDualPlural
Firstyauṭyai yauṭyāvahai yauṭyāmahai
Secondyauṭyasva yauṭyethām yauṭyadhvam
Thirdyauṭyatām yauṭyetām yauṭyantām


Future

ActiveSingularDualPlural
Firstyauṭiṣyāmi yauṭiṣyāvaḥ yauṭiṣyāmaḥ
Secondyauṭiṣyasi yauṭiṣyathaḥ yauṭiṣyatha
Thirdyauṭiṣyati yauṭiṣyataḥ yauṭiṣyanti


MiddleSingularDualPlural
Firstyauṭiṣye yauṭiṣyāvahe yauṭiṣyāmahe
Secondyauṭiṣyase yauṭiṣyethe yauṭiṣyadhve
Thirdyauṭiṣyate yauṭiṣyete yauṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyauṭitāsmi yauṭitāsvaḥ yauṭitāsmaḥ
Secondyauṭitāsi yauṭitāsthaḥ yauṭitāstha
Thirdyauṭitā yauṭitārau yauṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstyayauṭa yayauṭiva yayauṭima
Secondyayauṭitha yayauṭathuḥ yayauṭa
Thirdyayauṭa yayauṭatuḥ yayauṭuḥ


MiddleSingularDualPlural
Firstyayauṭe yayauṭivahe yayauṭimahe
Secondyayauṭiṣe yayauṭāthe yayauṭidhve
Thirdyayauṭe yayauṭāte yayauṭire


Benedictive

ActiveSingularDualPlural
Firstyauṭyāsam yauṭyāsva yauṭyāsma
Secondyauṭyāḥ yauṭyāstam yauṭyāsta
Thirdyauṭyāt yauṭyāstām yauṭyāsuḥ

Participles

Past Passive Participle
yauṭṭa m. n. yauṭṭā f.

Past Active Participle
yauṭṭavat m. n. yauṭṭavatī f.

Present Active Participle
yauṭat m. n. yauṭantī f.

Present Middle Participle
yauṭamāna m. n. yauṭamānā f.

Present Passive Participle
yauṭyamāna m. n. yauṭyamānā f.

Future Active Participle
yauṭiṣyat m. n. yauṭiṣyantī f.

Future Middle Participle
yauṭiṣyamāṇa m. n. yauṭiṣyamāṇā f.

Future Passive Participle
yauṭitavya m. n. yauṭitavyā f.

Future Passive Participle
yauṭya m. n. yauṭyā f.

Future Passive Participle
yauṭanīya m. n. yauṭanīyā f.

Perfect Active Participle
yayauṭvas m. n. yayauṭuṣī f.

Perfect Middle Participle
yayauṭāna m. n. yayauṭānā f.

Indeclinable forms

Infinitive
yauṭitum

Absolutive
yauṭṭvā

Absolutive
-yauṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria