Declension table of ?yauṭṭa

Deva

NeuterSingularDualPlural
Nominativeyauṭṭam yauṭṭe yauṭṭāni
Vocativeyauṭṭa yauṭṭe yauṭṭāni
Accusativeyauṭṭam yauṭṭe yauṭṭāni
Instrumentalyauṭṭena yauṭṭābhyām yauṭṭaiḥ
Dativeyauṭṭāya yauṭṭābhyām yauṭṭebhyaḥ
Ablativeyauṭṭāt yauṭṭābhyām yauṭṭebhyaḥ
Genitiveyauṭṭasya yauṭṭayoḥ yauṭṭānām
Locativeyauṭṭe yauṭṭayoḥ yauṭṭeṣu

Compound yauṭṭa -

Adverb -yauṭṭam -yauṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria