Declension table of ?yauṭantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yauṭantī | yauṭantyau | yauṭantyaḥ |
Vocative | yauṭanti | yauṭantyau | yauṭantyaḥ |
Accusative | yauṭantīm | yauṭantyau | yauṭantīḥ |
Instrumental | yauṭantyā | yauṭantībhyām | yauṭantībhiḥ |
Dative | yauṭantyai | yauṭantībhyām | yauṭantībhyaḥ |
Ablative | yauṭantyāḥ | yauṭantībhyām | yauṭantībhyaḥ |
Genitive | yauṭantyāḥ | yauṭantyoḥ | yauṭantīnām |
Locative | yauṭantyām | yauṭantyoḥ | yauṭantīṣu |