Declension table of ?yauṭat

Deva

MasculineSingularDualPlural
Nominativeyauṭan yauṭantau yauṭantaḥ
Vocativeyauṭan yauṭantau yauṭantaḥ
Accusativeyauṭantam yauṭantau yauṭataḥ
Instrumentalyauṭatā yauṭadbhyām yauṭadbhiḥ
Dativeyauṭate yauṭadbhyām yauṭadbhyaḥ
Ablativeyauṭataḥ yauṭadbhyām yauṭadbhyaḥ
Genitiveyauṭataḥ yauṭatoḥ yauṭatām
Locativeyauṭati yauṭatoḥ yauṭatsu

Compound yauṭat -

Adverb -yauṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria