Declension table of ?yauṭyamāna

Deva

NeuterSingularDualPlural
Nominativeyauṭyamānam yauṭyamāne yauṭyamānāni
Vocativeyauṭyamāna yauṭyamāne yauṭyamānāni
Accusativeyauṭyamānam yauṭyamāne yauṭyamānāni
Instrumentalyauṭyamānena yauṭyamānābhyām yauṭyamānaiḥ
Dativeyauṭyamānāya yauṭyamānābhyām yauṭyamānebhyaḥ
Ablativeyauṭyamānāt yauṭyamānābhyām yauṭyamānebhyaḥ
Genitiveyauṭyamānasya yauṭyamānayoḥ yauṭyamānānām
Locativeyauṭyamāne yauṭyamānayoḥ yauṭyamāneṣu

Compound yauṭyamāna -

Adverb -yauṭyamānam -yauṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria