Declension table of ?yauṭanīyā

Deva

FeminineSingularDualPlural
Nominativeyauṭanīyā yauṭanīye yauṭanīyāḥ
Vocativeyauṭanīye yauṭanīye yauṭanīyāḥ
Accusativeyauṭanīyām yauṭanīye yauṭanīyāḥ
Instrumentalyauṭanīyayā yauṭanīyābhyām yauṭanīyābhiḥ
Dativeyauṭanīyāyai yauṭanīyābhyām yauṭanīyābhyaḥ
Ablativeyauṭanīyāyāḥ yauṭanīyābhyām yauṭanīyābhyaḥ
Genitiveyauṭanīyāyāḥ yauṭanīyayoḥ yauṭanīyānām
Locativeyauṭanīyāyām yauṭanīyayoḥ yauṭanīyāsu

Adverb -yauṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria