Declension table of ?yauṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeyauṭiṣyan yauṭiṣyantau yauṭiṣyantaḥ
Vocativeyauṭiṣyan yauṭiṣyantau yauṭiṣyantaḥ
Accusativeyauṭiṣyantam yauṭiṣyantau yauṭiṣyataḥ
Instrumentalyauṭiṣyatā yauṭiṣyadbhyām yauṭiṣyadbhiḥ
Dativeyauṭiṣyate yauṭiṣyadbhyām yauṭiṣyadbhyaḥ
Ablativeyauṭiṣyataḥ yauṭiṣyadbhyām yauṭiṣyadbhyaḥ
Genitiveyauṭiṣyataḥ yauṭiṣyatoḥ yauṭiṣyatām
Locativeyauṭiṣyati yauṭiṣyatoḥ yauṭiṣyatsu

Compound yauṭiṣyat -

Adverb -yauṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria