Declension table of ?yauṭamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yauṭamānaḥ | yauṭamānau | yauṭamānāḥ |
Vocative | yauṭamāna | yauṭamānau | yauṭamānāḥ |
Accusative | yauṭamānam | yauṭamānau | yauṭamānān |
Instrumental | yauṭamānena | yauṭamānābhyām | yauṭamānaiḥ yauṭamānebhiḥ |
Dative | yauṭamānāya | yauṭamānābhyām | yauṭamānebhyaḥ |
Ablative | yauṭamānāt | yauṭamānābhyām | yauṭamānebhyaḥ |
Genitive | yauṭamānasya | yauṭamānayoḥ | yauṭamānānām |
Locative | yauṭamāne | yauṭamānayoḥ | yauṭamāneṣu |