Declension table of ?yauṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeyauṭiṣyamāṇaḥ yauṭiṣyamāṇau yauṭiṣyamāṇāḥ
Vocativeyauṭiṣyamāṇa yauṭiṣyamāṇau yauṭiṣyamāṇāḥ
Accusativeyauṭiṣyamāṇam yauṭiṣyamāṇau yauṭiṣyamāṇān
Instrumentalyauṭiṣyamāṇena yauṭiṣyamāṇābhyām yauṭiṣyamāṇaiḥ yauṭiṣyamāṇebhiḥ
Dativeyauṭiṣyamāṇāya yauṭiṣyamāṇābhyām yauṭiṣyamāṇebhyaḥ
Ablativeyauṭiṣyamāṇāt yauṭiṣyamāṇābhyām yauṭiṣyamāṇebhyaḥ
Genitiveyauṭiṣyamāṇasya yauṭiṣyamāṇayoḥ yauṭiṣyamāṇānām
Locativeyauṭiṣyamāṇe yauṭiṣyamāṇayoḥ yauṭiṣyamāṇeṣu

Compound yauṭiṣyamāṇa -

Adverb -yauṭiṣyamāṇam -yauṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria