Conjugation tables of yaj_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyajāmi yajāvaḥ yajāmaḥ
Secondyajasi yajathaḥ yajatha
Thirdyajati yajataḥ yajanti


MiddleSingularDualPlural
Firstyaje yajāvahe yajāmahe
Secondyajase yajethe yajadhve
Thirdyajate yajete yajante


PassiveSingularDualPlural
Firstijye ijyāvahe ijyāmahe
Secondijyase ijyethe ijyadhve
Thirdijyate ijyete ijyante


Imperfect

ActiveSingularDualPlural
Firstayajam ayajāva ayajāma
Secondayajaḥ ayajatam ayajata
Thirdayajat ayajatām ayajan


MiddleSingularDualPlural
Firstayaje ayajāvahi ayajāmahi
Secondayajathāḥ ayajethām ayajadhvam
Thirdayajata ayajetām ayajanta


PassiveSingularDualPlural
Firstaijye aijyāvahi aijyāmahi
Secondaijyathāḥ aijyethām aijyadhvam
Thirdaijyata aijyetām aijyanta


Optative

ActiveSingularDualPlural
Firstyajeyam yajeva yajema
Secondyajeḥ yajetam yajeta
Thirdyajet yajetām yajeyuḥ


MiddleSingularDualPlural
Firstyajeya yajevahi yajemahi
Secondyajethāḥ yajeyāthām yajedhvam
Thirdyajeta yajeyātām yajeran


PassiveSingularDualPlural
Firstijyeya ijyevahi ijyemahi
Secondijyethāḥ ijyeyāthām ijyedhvam
Thirdijyeta ijyeyātām ijyeran


Imperative

ActiveSingularDualPlural
Firstyajāni yajāva yajāma
Secondyaja yajatam yajata
Thirdyajatu yajatām yajantu


MiddleSingularDualPlural
Firstyajai yajāvahai yajāmahai
Secondyajasva yajethām yajadhvam
Thirdyajatām yajetām yajantām


PassiveSingularDualPlural
Firstijyai ijyāvahai ijyāmahai
Secondijyasva ijyethām ijyadhvam
Thirdijyatām ijyetām ijyantām


Future

ActiveSingularDualPlural
Firstyakṣyāmi yakṣyāvaḥ yakṣyāmaḥ
Secondyakṣyasi yakṣyathaḥ yakṣyatha
Thirdyakṣyati yakṣyataḥ yakṣyanti


MiddleSingularDualPlural
Firstyakṣye yakṣyāvahe yakṣyāmahe
Secondyakṣyase yakṣyethe yakṣyadhve
Thirdyakṣyate yakṣyete yakṣyante


Conditional

ActiveSingularDualPlural
Firstayakṣyam ayakṣyāva ayakṣyāma
Secondayakṣyaḥ ayakṣyatam ayakṣyata
Thirdayakṣyat ayakṣyatām ayakṣyan


MiddleSingularDualPlural
Firstayakṣye ayakṣyāvahi ayakṣyāmahi
Secondayakṣyathāḥ ayakṣyethām ayakṣyadhvam
Thirdayakṣyata ayakṣyetām ayakṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstyaṣṭāsmi yaṣṭāsvaḥ yaṣṭāsmaḥ
Secondyaṣṭāsi yaṣṭāsthaḥ yaṣṭāstha
Thirdyaṣṭā yaṣṭārau yaṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstiyāja iyaja ījiva ījima
Secondiyaṣṭha iyajitha ījathuḥ īja
Thirdiyāja ījatuḥ ījuḥ


MiddleSingularDualPlural
Firstīje ījivahe ījimahe
Secondījiṣe ījāthe ījidhve
Thirdīje ījāte ījire


Aorist

ActiveSingularDualPlural
Firstayīyajam ayākṣam ayīyajāva ayākṣva ayīyajāma ayākṣma
Secondayīyajaḥ ayākṣīḥ ayīyajatam ayāṣṭam ayīyajata ayāṣṭa
Thirdayīyajat ayāṭ ayākṣīt ayīyajatām ayāṣṭām ayīyajan ayākṣuḥ


MiddleSingularDualPlural
Firstayīyaje ayakṣi ayīyajāvahi ayakṣvahi ayīyajāmahi ayakṣmahi
Secondayīyajathāḥ ayaṣṭhāḥ ayīyajethām ayakṣāthām ayīyajadhvam ayaḍḍhvam
Thirdayīyajata ayaṣṭa ayīyajetām ayakṣātām ayīyajanta ayakṣata


Benedictive

ActiveSingularDualPlural
Firstijyāsam ijyāsva ijyāsma
Secondijyāḥ ijyāstam ijyāsta
Thirdijyāt ijyāstām ijyāsuḥ

Participles

Past Passive Participle
iṣṭa m. n. iṣṭā f.

Past Active Participle
iṣṭavat m. n. iṣṭavatī f.

Present Active Participle
yajat m. n. yajantī f.

Present Middle Participle
yajamāna m. n. yajamānā f.

Present Passive Participle
ijyamāna m. n. ijyamānā f.

Future Active Participle
yakṣyat m. n. yakṣyantī f.

Future Middle Participle
yakṣyamāṇa m. n. yakṣyamāṇā f.

Future Passive Participle
yaṣṭavya m. n. yaṣṭavyā f.

Future Passive Participle
yājya m. n. yājyā f.

Future Passive Participle
yajanīya m. n. yajanīyā f.

Future Passive Participle
yajya m. n. yajyā f.

Perfect Active Participle
ījivas m. n. ījuṣī f.

Perfect Middle Participle
ījāna m. n. ījānā f.

Indeclinable forms

Infinitive
yaṣṭum

Absolutive
iṣṭvā

Absolutive
-ijya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstyājayāmi yājayāvaḥ yājayāmaḥ
Secondyājayasi yājayathaḥ yājayatha
Thirdyājayati yājayataḥ yājayanti


MiddleSingularDualPlural
Firstyājaye yājayāvahe yājayāmahe
Secondyājayase yājayethe yājayadhve
Thirdyājayate yājayete yājayante


PassiveSingularDualPlural
Firstyājye yājyāvahe yājyāmahe
Secondyājyase yājyethe yājyadhve
Thirdyājyate yājyete yājyante


Imperfect

ActiveSingularDualPlural
Firstayājayam ayājayāva ayājayāma
Secondayājayaḥ ayājayatam ayājayata
Thirdayājayat ayājayatām ayājayan


MiddleSingularDualPlural
Firstayājaye ayājayāvahi ayājayāmahi
Secondayājayathāḥ ayājayethām ayājayadhvam
Thirdayājayata ayājayetām ayājayanta


PassiveSingularDualPlural
Firstayājye ayājyāvahi ayājyāmahi
Secondayājyathāḥ ayājyethām ayājyadhvam
Thirdayājyata ayājyetām ayājyanta


Optative

ActiveSingularDualPlural
Firstyājayeyam yājayeva yājayema
Secondyājayeḥ yājayetam yājayeta
Thirdyājayet yājayetām yājayeyuḥ


MiddleSingularDualPlural
Firstyājayeya yājayevahi yājayemahi
Secondyājayethāḥ yājayeyāthām yājayedhvam
Thirdyājayeta yājayeyātām yājayeran


PassiveSingularDualPlural
Firstyājyeya yājyevahi yājyemahi
Secondyājyethāḥ yājyeyāthām yājyedhvam
Thirdyājyeta yājyeyātām yājyeran


Imperative

ActiveSingularDualPlural
Firstyājayāni yājayāva yājayāma
Secondyājaya yājayatam yājayata
Thirdyājayatu yājayatām yājayantu


MiddleSingularDualPlural
Firstyājayai yājayāvahai yājayāmahai
Secondyājayasva yājayethām yājayadhvam
Thirdyājayatām yājayetām yājayantām


PassiveSingularDualPlural
Firstyājyai yājyāvahai yājyāmahai
Secondyājyasva yājyethām yājyadhvam
Thirdyājyatām yājyetām yājyantām


Future

ActiveSingularDualPlural
Firstyājayiṣyāmi yājayiṣyāvaḥ yājayiṣyāmaḥ
Secondyājayiṣyasi yājayiṣyathaḥ yājayiṣyatha
Thirdyājayiṣyati yājayiṣyataḥ yājayiṣyanti


MiddleSingularDualPlural
Firstyājayiṣye yājayiṣyāvahe yājayiṣyāmahe
Secondyājayiṣyase yājayiṣyethe yājayiṣyadhve
Thirdyājayiṣyate yājayiṣyete yājayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyājayitāsmi yājayitāsvaḥ yājayitāsmaḥ
Secondyājayitāsi yājayitāsthaḥ yājayitāstha
Thirdyājayitā yājayitārau yājayitāraḥ

Participles

Past Passive Participle
yājita m. n. yājitā f.

Past Active Participle
yājitavat m. n. yājitavatī f.

Present Active Participle
yājayat m. n. yājayantī f.

Present Middle Participle
yājayamāna m. n. yājayamānā f.

Present Passive Participle
yājyamāna m. n. yājyamānā f.

Future Active Participle
yājayiṣyat m. n. yājayiṣyantī f.

Future Middle Participle
yājayiṣyamāṇa m. n. yājayiṣyamāṇā f.

Future Passive Participle
yājya m. n. yājyā f.

Future Passive Participle
yājanīya m. n. yājanīyā f.

Future Passive Participle
yājayitavya m. n. yājayitavyā f.

Indeclinable forms

Infinitive
yājayitum

Absolutive
yājayitvā

Absolutive
-yājya

Periphrastic Perfect
yājayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstyāyajyemi yāyajyāmi yāyajyāvaḥ yāyajyāmaḥ
Secondyāyajyeṣi yāyajyāsi yāyajyāthaḥ yāyajyātha
Thirdyāyajyeti yāyajyāti yāyajyātaḥ yāyajyāti


Imperfect

ActiveSingularDualPlural
Firstayāyajyām ayāyajyāva ayāyajyāma
Secondayāyajyeḥ ayāyajyāḥ ayāyajyātam ayāyajyāta
Thirdayāyajyet ayāyajyāt ayāyajyātām ayāyajyoḥ


Optative

ActiveSingularDualPlural
Firstyāyajyāyām yāyajyāyāva yāyajyāyāma
Secondyāyajyāyāḥ yāyajyāyātam yāyajyāyāta
Thirdyāyajyāyāt yāyajyāyātām yāyajyāyuḥ


Imperative

ActiveSingularDualPlural
Firstyāyajyāni yāyajyāva yāyajyāma
Secondyāyajyāhi yāyajyātam yāyajyāta
Thirdyāyajyetu yāyajyātu yāyajyātām yāyajyātu

Participles

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstyiyakṣāmi yiyakṣāvaḥ yiyakṣāmaḥ
Secondyiyakṣasi yiyakṣathaḥ yiyakṣatha
Thirdyiyakṣati yiyakṣataḥ yiyakṣanti


PassiveSingularDualPlural
Firstyiyakṣye yiyakṣyāvahe yiyakṣyāmahe
Secondyiyakṣyase yiyakṣyethe yiyakṣyadhve
Thirdyiyakṣyate yiyakṣyete yiyakṣyante


Imperfect

ActiveSingularDualPlural
Firstayiyakṣam ayiyakṣāva ayiyakṣāma
Secondayiyakṣaḥ ayiyakṣatam ayiyakṣata
Thirdayiyakṣat ayiyakṣatām ayiyakṣan


PassiveSingularDualPlural
Firstayiyakṣye ayiyakṣyāvahi ayiyakṣyāmahi
Secondayiyakṣyathāḥ ayiyakṣyethām ayiyakṣyadhvam
Thirdayiyakṣyata ayiyakṣyetām ayiyakṣyanta


Optative

ActiveSingularDualPlural
Firstyiyakṣeyam yiyakṣeva yiyakṣema
Secondyiyakṣeḥ yiyakṣetam yiyakṣeta
Thirdyiyakṣet yiyakṣetām yiyakṣeyuḥ


PassiveSingularDualPlural
Firstyiyakṣyeya yiyakṣyevahi yiyakṣyemahi
Secondyiyakṣyethāḥ yiyakṣyeyāthām yiyakṣyedhvam
Thirdyiyakṣyeta yiyakṣyeyātām yiyakṣyeran


Imperative

ActiveSingularDualPlural
Firstyiyakṣāṇi yiyakṣāva yiyakṣāma
Secondyiyakṣa yiyakṣatam yiyakṣata
Thirdyiyakṣatu yiyakṣatām yiyakṣantu


PassiveSingularDualPlural
Firstyiyakṣyai yiyakṣyāvahai yiyakṣyāmahai
Secondyiyakṣyasva yiyakṣyethām yiyakṣyadhvam
Thirdyiyakṣyatām yiyakṣyetām yiyakṣyantām


Future

ActiveSingularDualPlural
Firstyiyakṣyāmi yiyakṣyāvaḥ yiyakṣyāmaḥ
Secondyiyakṣyasi yiyakṣyathaḥ yiyakṣyatha
Thirdyiyakṣyati yiyakṣyataḥ yiyakṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstyiyakṣitāsmi yiyakṣitāsvaḥ yiyakṣitāsmaḥ
Secondyiyakṣitāsi yiyakṣitāsthaḥ yiyakṣitāstha
Thirdyiyakṣitā yiyakṣitārau yiyakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstyiyiyakṣa yiyiyakṣiva yiyiyakṣima
Secondyiyiyakṣitha yiyiyakṣathuḥ yiyiyakṣa
Thirdyiyiyakṣa yiyiyakṣatuḥ yiyiyakṣuḥ

Participles

Past Passive Participle
yiyakṣita m. n. yiyakṣitā f.

Past Active Participle
yiyakṣitavat m. n. yiyakṣitavatī f.

Present Active Participle
yiyakṣat m. n. yiyakṣantī f.

Present Passive Participle
yiyakṣyamāṇa m. n. yiyakṣyamāṇā f.

Future Active Participle
yiyakṣyat m. n. yiyakṣyantī f.

Future Passive Participle
yiyakṣaṇīya m. n. yiyakṣaṇīyā f.

Future Passive Participle
yiyakṣya m. n. yiyakṣyā f.

Future Passive Participle
yiyakṣitavya m. n. yiyakṣitavyā f.

Perfect Active Participle
yiyiyakṣvas m. n. yiyiyakṣuṣī f.

Indeclinable forms

Infinitive
yiyakṣitum

Absolutive
yiyakṣitvā

Absolutive
-yiyakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria