Declension table of ?yājitavat

Deva

MasculineSingularDualPlural
Nominativeyājitavān yājitavantau yājitavantaḥ
Vocativeyājitavan yājitavantau yājitavantaḥ
Accusativeyājitavantam yājitavantau yājitavataḥ
Instrumentalyājitavatā yājitavadbhyām yājitavadbhiḥ
Dativeyājitavate yājitavadbhyām yājitavadbhyaḥ
Ablativeyājitavataḥ yājitavadbhyām yājitavadbhyaḥ
Genitiveyājitavataḥ yājitavatoḥ yājitavatām
Locativeyājitavati yājitavatoḥ yājitavatsu

Compound yājitavat -

Adverb -yājitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria