Declension table of ?yiyakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeyiyakṣaṇīyaḥ yiyakṣaṇīyau yiyakṣaṇīyāḥ
Vocativeyiyakṣaṇīya yiyakṣaṇīyau yiyakṣaṇīyāḥ
Accusativeyiyakṣaṇīyam yiyakṣaṇīyau yiyakṣaṇīyān
Instrumentalyiyakṣaṇīyena yiyakṣaṇīyābhyām yiyakṣaṇīyaiḥ yiyakṣaṇīyebhiḥ
Dativeyiyakṣaṇīyāya yiyakṣaṇīyābhyām yiyakṣaṇīyebhyaḥ
Ablativeyiyakṣaṇīyāt yiyakṣaṇīyābhyām yiyakṣaṇīyebhyaḥ
Genitiveyiyakṣaṇīyasya yiyakṣaṇīyayoḥ yiyakṣaṇīyānām
Locativeyiyakṣaṇīye yiyakṣaṇīyayoḥ yiyakṣaṇīyeṣu

Compound yiyakṣaṇīya -

Adverb -yiyakṣaṇīyam -yiyakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria