Declension table of ?yājayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyājayiṣyan yājayiṣyantau yājayiṣyantaḥ
Vocativeyājayiṣyan yājayiṣyantau yājayiṣyantaḥ
Accusativeyājayiṣyantam yājayiṣyantau yājayiṣyataḥ
Instrumentalyājayiṣyatā yājayiṣyadbhyām yājayiṣyadbhiḥ
Dativeyājayiṣyate yājayiṣyadbhyām yājayiṣyadbhyaḥ
Ablativeyājayiṣyataḥ yājayiṣyadbhyām yājayiṣyadbhyaḥ
Genitiveyājayiṣyataḥ yājayiṣyatoḥ yājayiṣyatām
Locativeyājayiṣyati yājayiṣyatoḥ yājayiṣyatsu

Compound yājayiṣyat -

Adverb -yājayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria