Declension table of ?iṣṭavat

Deva

MasculineSingularDualPlural
Nominativeiṣṭavān iṣṭavantau iṣṭavantaḥ
Vocativeiṣṭavan iṣṭavantau iṣṭavantaḥ
Accusativeiṣṭavantam iṣṭavantau iṣṭavataḥ
Instrumentaliṣṭavatā iṣṭavadbhyām iṣṭavadbhiḥ
Dativeiṣṭavate iṣṭavadbhyām iṣṭavadbhyaḥ
Ablativeiṣṭavataḥ iṣṭavadbhyām iṣṭavadbhyaḥ
Genitiveiṣṭavataḥ iṣṭavatoḥ iṣṭavatām
Locativeiṣṭavati iṣṭavatoḥ iṣṭavatsu

Compound iṣṭavat -

Adverb -iṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria