Declension table of ?yājayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyājayiṣyamāṇam yājayiṣyamāṇe yājayiṣyamāṇāni
Vocativeyājayiṣyamāṇa yājayiṣyamāṇe yājayiṣyamāṇāni
Accusativeyājayiṣyamāṇam yājayiṣyamāṇe yājayiṣyamāṇāni
Instrumentalyājayiṣyamāṇena yājayiṣyamāṇābhyām yājayiṣyamāṇaiḥ
Dativeyājayiṣyamāṇāya yājayiṣyamāṇābhyām yājayiṣyamāṇebhyaḥ
Ablativeyājayiṣyamāṇāt yājayiṣyamāṇābhyām yājayiṣyamāṇebhyaḥ
Genitiveyājayiṣyamāṇasya yājayiṣyamāṇayoḥ yājayiṣyamāṇānām
Locativeyājayiṣyamāṇe yājayiṣyamāṇayoḥ yājayiṣyamāṇeṣu

Compound yājayiṣyamāṇa -

Adverb -yājayiṣyamāṇam -yājayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria