तिङन्तावली यज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयजति यजतः यजन्ति
मध्यमयजसि यजथः यजथ
उत्तमयजामि यजावः यजामः


आत्मनेपदेएकद्विबहु
प्रथमयजते यजेते यजन्ते
मध्यमयजसे यजेथे यजध्वे
उत्तमयजे यजावहे यजामहे


कर्मणिएकद्विबहु
प्रथमइज्यते इज्येते इज्यन्ते
मध्यमइज्यसे इज्येथे इज्यध्वे
उत्तमइज्ये इज्यावहे इज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयजत् अयजताम् अयजन्
मध्यमअयजः अयजतम् अयजत
उत्तमअयजम् अयजाव अयजाम


आत्मनेपदेएकद्विबहु
प्रथमअयजत अयजेताम् अयजन्त
मध्यमअयजथाः अयजेथाम् अयजध्वम्
उत्तमअयजे अयजावहि अयजामहि


कर्मणिएकद्विबहु
प्रथमऐज्यत ऐज्येताम् ऐज्यन्त
मध्यमऐज्यथाः ऐज्येथाम् ऐज्यध्वम्
उत्तमऐज्ये ऐज्यावहि ऐज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयजेत् यजेताम् यजेयुः
मध्यमयजेः यजेतम् यजेत
उत्तमयजेयम् यजेव यजेम


आत्मनेपदेएकद्विबहु
प्रथमयजेत यजेयाताम् यजेरन्
मध्यमयजेथाः यजेयाथाम् यजेध्वम्
उत्तमयजेय यजेवहि यजेमहि


कर्मणिएकद्विबहु
प्रथमइज्येत इज्येयाताम् इज्येरन्
मध्यमइज्येथाः इज्येयाथाम् इज्येध्वम्
उत्तमइज्येय इज्येवहि इज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयजतु यजताम् यजन्तु
मध्यमयज यजतम् यजत
उत्तमयजानि यजाव यजाम


आत्मनेपदेएकद्विबहु
प्रथमयजताम् यजेताम् यजन्ताम्
मध्यमयजस्व यजेथाम् यजध्वम्
उत्तमयजै यजावहै यजामहै


कर्मणिएकद्विबहु
प्रथमइज्यताम् इज्येताम् इज्यन्ताम्
मध्यमइज्यस्व इज्येथाम् इज्यध्वम्
उत्तमइज्यै इज्यावहै इज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयक्ष्यति यक्ष्यतः यक्ष्यन्ति
मध्यमयक्ष्यसि यक्ष्यथः यक्ष्यथ
उत्तमयक्ष्यामि यक्ष्यावः यक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयक्ष्यते यक्ष्येते यक्ष्यन्ते
मध्यमयक्ष्यसे यक्ष्येथे यक्ष्यध्वे
उत्तमयक्ष्ये यक्ष्यावहे यक्ष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअयक्ष्यत् अयक्ष्यताम् अयक्ष्यन्
मध्यमअयक्ष्यः अयक्ष्यतम् अयक्ष्यत
उत्तमअयक्ष्यम् अयक्ष्याव अयक्ष्याम


आत्मनेपदेएकद्विबहु
प्रथमअयक्ष्यत अयक्ष्येताम् अयक्ष्यन्त
मध्यमअयक्ष्यथाः अयक्ष्येथाम् अयक्ष्यध्वम्
उत्तमअयक्ष्ये अयक्ष्यावहि अयक्ष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमयष्टा यष्टारौ यष्टारः
मध्यमयष्टासि यष्टास्थः यष्टास्थ
उत्तमयष्टास्मि यष्टास्वः यष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयाज ईजतुः ईजुः
मध्यमइयष्ठ इयजिथ ईजथुः ईज
उत्तमइयाज इयज ईजिव ईजिम


आत्मनेपदेएकद्विबहु
प्रथमईजे ईजाते ईजिरे
मध्यमईजिषे ईजाथे ईजिध्वे
उत्तमईजे ईजिवहे ईजिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअयीयजत् अयाट् अयाक्षीत् अयीयजताम् अयाष्टाम् अयीयजन् अयाक्षुः
मध्यमअयीयजः अयाक्षीः अयीयजतम् अयाष्टम् अयीयजत अयाष्ट
उत्तमअयीयजम् अयाक्षम् अयीयजाव अयाक्ष्व अयीयजाम अयाक्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअयीयजत अयष्ट अयीयजेताम् अयक्षाताम् अयीयजन्त अयक्षत
मध्यमअयीयजथाः अयष्ठाः अयीयजेथाम् अयक्षाथाम् अयीयजध्वम् अयड्ढ्वम्
उत्तमअयीयजे अयक्षि अयीयजावहि अयक्ष्वहि अयीयजामहि अयक्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइज्यात् इज्यास्ताम् इज्यासुः
मध्यमइज्याः इज्यास्तम् इज्यास्त
उत्तमइज्यासम् इज्यास्व इज्यास्म

कृदन्त

क्त
इष्ट m. n. इष्टा f.

क्तवतु
इष्टवत् m. n. इष्टवती f.

शतृ
यजत् m. n. यजन्ती f.

शानच्
यजमान m. n. यजमाना f.

शानच् कर्मणि
इज्यमान m. n. इज्यमाना f.

लुडादेश पर
यक्ष्यत् m. n. यक्ष्यन्ती f.

लुडादेश आत्म
यक्ष्यमाण m. n. यक्ष्यमाणा f.

यत्
यष्टव्य m. n. यष्टव्या f.

यत्
याज्य m. n. याज्या f.

अनीयर्
यजनीय m. n. यजनीया f.

यत्
यज्य m. n. यज्या f.

लिडादेश पर
ईजिवस् m. n. ईजुषी f.

लिडादेश आत्म
ईजान m. n. ईजाना f.

अव्यय

तुमुन्
यष्टुम्

क्त्वा
इष्ट्वा

ल्यप्
॰इज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयाजयति याजयतः याजयन्ति
मध्यमयाजयसि याजयथः याजयथ
उत्तमयाजयामि याजयावः याजयामः


आत्मनेपदेएकद्विबहु
प्रथमयाजयते याजयेते याजयन्ते
मध्यमयाजयसे याजयेथे याजयध्वे
उत्तमयाजये याजयावहे याजयामहे


कर्मणिएकद्विबहु
प्रथमयाज्यते याज्येते याज्यन्ते
मध्यमयाज्यसे याज्येथे याज्यध्वे
उत्तमयाज्ये याज्यावहे याज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयाजयत् अयाजयताम् अयाजयन्
मध्यमअयाजयः अयाजयतम् अयाजयत
उत्तमअयाजयम् अयाजयाव अयाजयाम


आत्मनेपदेएकद्विबहु
प्रथमअयाजयत अयाजयेताम् अयाजयन्त
मध्यमअयाजयथाः अयाजयेथाम् अयाजयध्वम्
उत्तमअयाजये अयाजयावहि अयाजयामहि


कर्मणिएकद्विबहु
प्रथमअयाज्यत अयाज्येताम् अयाज्यन्त
मध्यमअयाज्यथाः अयाज्येथाम् अयाज्यध्वम्
उत्तमअयाज्ये अयाज्यावहि अयाज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयाजयेत् याजयेताम् याजयेयुः
मध्यमयाजयेः याजयेतम् याजयेत
उत्तमयाजयेयम् याजयेव याजयेम


आत्मनेपदेएकद्विबहु
प्रथमयाजयेत याजयेयाताम् याजयेरन्
मध्यमयाजयेथाः याजयेयाथाम् याजयेध्वम्
उत्तमयाजयेय याजयेवहि याजयेमहि


कर्मणिएकद्विबहु
प्रथमयाज्येत याज्येयाताम् याज्येरन्
मध्यमयाज्येथाः याज्येयाथाम् याज्येध्वम्
उत्तमयाज्येय याज्येवहि याज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयाजयतु याजयताम् याजयन्तु
मध्यमयाजय याजयतम् याजयत
उत्तमयाजयानि याजयाव याजयाम


आत्मनेपदेएकद्विबहु
प्रथमयाजयताम् याजयेताम् याजयन्ताम्
मध्यमयाजयस्व याजयेथाम् याजयध्वम्
उत्तमयाजयै याजयावहै याजयामहै


कर्मणिएकद्विबहु
प्रथमयाज्यताम् याज्येताम् याज्यन्ताम्
मध्यमयाज्यस्व याज्येथाम् याज्यध्वम्
उत्तमयाज्यै याज्यावहै याज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयाजयिष्यति याजयिष्यतः याजयिष्यन्ति
मध्यमयाजयिष्यसि याजयिष्यथः याजयिष्यथ
उत्तमयाजयिष्यामि याजयिष्यावः याजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयाजयिष्यते याजयिष्येते याजयिष्यन्ते
मध्यमयाजयिष्यसे याजयिष्येथे याजयिष्यध्वे
उत्तमयाजयिष्ये याजयिष्यावहे याजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयाजयिता याजयितारौ याजयितारः
मध्यमयाजयितासि याजयितास्थः याजयितास्थ
उत्तमयाजयितास्मि याजयितास्वः याजयितास्मः

कृदन्त

क्त
याजित m. n. याजिता f.

क्तवतु
याजितवत् m. n. याजितवती f.

शतृ
याजयत् m. n. याजयन्ती f.

शानच्
याजयमान m. n. याजयमाना f.

शानच् कर्मणि
याज्यमान m. n. याज्यमाना f.

लुडादेश पर
याजयिष्यत् m. n. याजयिष्यन्ती f.

लुडादेश आत्म
याजयिष्यमाण m. n. याजयिष्यमाणा f.

यत्
याज्य m. n. याज्या f.

अनीयर्
याजनीय m. n. याजनीया f.

तव्य
याजयितव्य m. n. याजयितव्या f.

अव्यय

तुमुन्
याजयितुम्

क्त्वा
याजयित्वा

ल्यप्
॰याज्य

लिट्
याजयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमयायज्येति यायज्याति यायज्यातः यायज्याति
मध्यमयायज्येषि यायज्यासि यायज्याथः यायज्याथ
उत्तमयायज्येमि यायज्यामि यायज्यावः यायज्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयायज्येत् अयायज्यात् अयायज्याताम् अयायज्योः
मध्यमअयायज्येः अयायज्याः अयायज्यातम् अयायज्यात
उत्तमअयायज्याम् अयायज्याव अयायज्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयायज्यायात् यायज्यायाताम् यायज्यायुः
मध्यमयायज्यायाः यायज्यायातम् यायज्यायात
उत्तमयायज्यायाम् यायज्यायाव यायज्यायाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमयायज्येतु यायज्यातु यायज्याताम् यायज्यातु
मध्यमयायज्याहि यायज्यातम् यायज्यात
उत्तमयायज्यानि यायज्याव यायज्याम

कृदन्त

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमयियक्षति यियक्षतः यियक्षन्ति
मध्यमयियक्षसि यियक्षथः यियक्षथ
उत्तमयियक्षामि यियक्षावः यियक्षामः


कर्मणिएकद्विबहु
प्रथमयियक्ष्यते यियक्ष्येते यियक्ष्यन्ते
मध्यमयियक्ष्यसे यियक्ष्येथे यियक्ष्यध्वे
उत्तमयियक्ष्ये यियक्ष्यावहे यियक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयियक्षत् अयियक्षताम् अयियक्षन्
मध्यमअयियक्षः अयियक्षतम् अयियक्षत
उत्तमअयियक्षम् अयियक्षाव अयियक्षाम


कर्मणिएकद्विबहु
प्रथमअयियक्ष्यत अयियक्ष्येताम् अयियक्ष्यन्त
मध्यमअयियक्ष्यथाः अयियक्ष्येथाम् अयियक्ष्यध्वम्
उत्तमअयियक्ष्ये अयियक्ष्यावहि अयियक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयियक्षेत् यियक्षेताम् यियक्षेयुः
मध्यमयियक्षेः यियक्षेतम् यियक्षेत
उत्तमयियक्षेयम् यियक्षेव यियक्षेम


कर्मणिएकद्विबहु
प्रथमयियक्ष्येत यियक्ष्येयाताम् यियक्ष्येरन्
मध्यमयियक्ष्येथाः यियक्ष्येयाथाम् यियक्ष्येध्वम्
उत्तमयियक्ष्येय यियक्ष्येवहि यियक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयियक्षतु यियक्षताम् यियक्षन्तु
मध्यमयियक्ष यियक्षतम् यियक्षत
उत्तमयियक्षाणि यियक्षाव यियक्षाम


कर्मणिएकद्विबहु
प्रथमयियक्ष्यताम् यियक्ष्येताम् यियक्ष्यन्ताम्
मध्यमयियक्ष्यस्व यियक्ष्येथाम् यियक्ष्यध्वम्
उत्तमयियक्ष्यै यियक्ष्यावहै यियक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयियक्ष्यति यियक्ष्यतः यियक्ष्यन्ति
मध्यमयियक्ष्यसि यियक्ष्यथः यियक्ष्यथ
उत्तमयियक्ष्यामि यियक्ष्यावः यियक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयियक्षिता यियक्षितारौ यियक्षितारः
मध्यमयियक्षितासि यियक्षितास्थः यियक्षितास्थ
उत्तमयियक्षितास्मि यियक्षितास्वः यियक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयियियक्ष यियियक्षतुः यियियक्षुः
मध्यमयियियक्षिथ यियियक्षथुः यियियक्ष
उत्तमयियियक्ष यियियक्षिव यियियक्षिम

कृदन्त

क्त
यियक्षित m. n. यियक्षिता f.

क्तवतु
यियक्षितवत् m. n. यियक्षितवती f.

शतृ
यियक्षत् m. n. यियक्षन्ती f.

शानच् कर्मणि
यियक्ष्यमाण m. n. यियक्ष्यमाणा f.

लुडादेश पर
यियक्ष्यत् m. n. यियक्ष्यन्ती f.

अनीयर्
यियक्षणीय m. n. यियक्षणीया f.

यत्
यियक्ष्य m. n. यियक्ष्या f.

तव्य
यियक्षितव्य m. n. यियक्षितव्या f.

लिडादेश पर
यियियक्ष्वस् m. n. यियियक्षुषी f.

अव्यय

तुमुन्
यियक्षितुम्

क्त्वा
यियक्षित्वा

ल्यप्
॰यियक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria