Declension table of ?ījivas

Deva

MasculineSingularDualPlural
Nominativeījivān ījivāṃsau ījivāṃsaḥ
Vocativeījivan ījivāṃsau ījivāṃsaḥ
Accusativeījivāṃsam ījivāṃsau ījuṣaḥ
Instrumentalījuṣā ījivadbhyām ījivadbhiḥ
Dativeījuṣe ījivadbhyām ījivadbhyaḥ
Ablativeījuṣaḥ ījivadbhyām ījivadbhyaḥ
Genitiveījuṣaḥ ījuṣoḥ ījuṣām
Locativeījuṣi ījuṣoḥ ījivatsu

Compound ījivat -

Adverb -ījivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria