Declension table of ?yiyakṣitavya

Deva

MasculineSingularDualPlural
Nominativeyiyakṣitavyaḥ yiyakṣitavyau yiyakṣitavyāḥ
Vocativeyiyakṣitavya yiyakṣitavyau yiyakṣitavyāḥ
Accusativeyiyakṣitavyam yiyakṣitavyau yiyakṣitavyān
Instrumentalyiyakṣitavyena yiyakṣitavyābhyām yiyakṣitavyaiḥ yiyakṣitavyebhiḥ
Dativeyiyakṣitavyāya yiyakṣitavyābhyām yiyakṣitavyebhyaḥ
Ablativeyiyakṣitavyāt yiyakṣitavyābhyām yiyakṣitavyebhyaḥ
Genitiveyiyakṣitavyasya yiyakṣitavyayoḥ yiyakṣitavyānām
Locativeyiyakṣitavye yiyakṣitavyayoḥ yiyakṣitavyeṣu

Compound yiyakṣitavya -

Adverb -yiyakṣitavyam -yiyakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria